SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ लोकार्धानामनुक्रमणिका ५०५ पुटसंख्या २६० २८४ ३९२ २८५ २०४ नेत्रभ्रूमुखरागाद्यैः नेत्रवक्त्रप्रसादच नेत्रे गतिश्च कुटिल. नैकरूपे चिरास्वाय: नैकशेषो न च द्वन्द्वः नेतन्निदाविनाशोहि नैवेद्यविविधर्वस्त्रैः नैसर्गिके च संलापे न्यवितासं नितम्बंतु न्यस्य स्तम्चीकृतोऽन्योऽद्धिः न्यस्येते यत्र तद्धीराः न्यस्येत्पाा स्वपाधं चेत् न्यायाः सप्रविचाराध न्यायेष्वेषु प्रयुजीत पुटसंख्या ८३ पञ्चविंशतिसंख्यानि ४५४ पसाशलस्ताल. ४४९ पटुः परापवादेषु ४१२ पडिवाटवापडपः ७. पणवेर्द१राद्यैश्च ४१२ पतनोत्पतनाविष्ट. ३६४ पताकं तु शनैर्वन् ३२७ पताक: संहताकार: ९. पताकस्निपताकोऽर्ध. २९२ पताकहस्ततलयोः २३९ पताकस्य तदा इस्तं २९३ पताकस्वस्तिकं कृत्वा १६ पताकायां भवेदूर्वा ३४७ पताको निम्नमध्यो यः पताको मध्यमामूल पताको डोलितौ तिर्यक २.. पताको तिर्यगूध्वौ बार २०३ पताको प्रथमं कार्यों २७ पताको यदि निष्क्रम्य ४५७ पताको रेचयित्वा चेत् २९८ पतिताग्रं चोद्धता २२७ पतिता स्यादधो याता २०८ पतितोर्ध्वपुटा दृष्टिः ३२३ पतितोर्ध्वपुटा साना ३२१ पदन्यासोऽप्यनियमः १४५ पदमोता च कवितं २८८ पद्मकोशकरस्थाने १३, पद्मकोशस्य यत्र स्युः २६८ पदकोशौ पृथकप्राप्तौ । २३५ १८. पक्षप्रद्योतकं चार्ध पक्षप्रद्योतको पश्चात् पक्षप्रद्योतको दण्ड. पक्षयोरुभयारुके पक्षवश्चितको नृत्ते पक्षवश्चितको वार्ध. पक्षवश्चितको चोर्य पक्षस्थौ चरणौ त्र्यश्री पक्षस्थितोऽसौ चरण: पक्ष्मानपुटैर्युका पश्चतालान्तरं तिर्यक् पञ्चधा मणिबन्ध: स्यात् पञ्चविंशतिरेव स्यात् १४३ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy