SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ४९६ संगीतरनाकरः पुटसंख्या पुटसंख्या ततश्च भरतः सार्ध डमर्याकुश्चितस्याङ्ग्रेः ३०९ ततश्चोपशमारम्भे ३७४ डोल: पुष्पपुटोत्सा २६ ततस्तद्वद् द्वितीयाङ्गं २१२ डोलो भवेदसौ व्याधौ ५४ ततो जवनिकान्तों डोलापादाख्यचारीकाद् २२९ ततवृत्तपुटात्यन्त. १३८ डोलापादाघ्रिगमना. २३१ ततोऽपक्रान्तचारीक: २०८ डोलापादा दण्डादा २८. ततो विलम्बितप्राये ३८९ डोलापादा यदा चारी २२४ तत्कटी सममादिष्टं २.५ डोलापादां भवारी २३५ तत्कार्य कोपलज्जादि डोलौ हस्तौ तदा प्रोक्तं २२१ तस्कुचक्षेत्र संविष्टः १९३ डोलौ हस्तौ संनतं तद् २२९ तत्कोपासूययोयोग्यम् २०२ तत्तत्प्रयोगानुगयोः २३१ तत्तयोग्योऽप्यलंकारः ४०७ तं चानुभावयेदश्रु ४७. तप्तदशजुषो भूषा तं ततोऽचितजईच २९३ तत्तिरस्कृतसंस्कारा: त एवं प्रविवारा: स्युः ३४५ तस्वबोधश्च यत्र स्यात् ४४४ तच्चारलमनालोच्य ४५४ तत्पद्धतिरथाचार्य: तज्जराभिमुखं शोभा० ३६६ तत्पात्रं गौण्डली केचित् तण्डुना खगणाग्रण्या ३ तत्या दक्षिणं न्यस्येत् २१४ तण्डूकमुदतप्राय. १२ तत्प्रकाशनसंचार. तत: कूटनिवद्धन ३९. तत्प्रतीकारशून्यस्य ततः परं च परितः ३९६ तत्प्रधाना सात्वती स्यात् ३४२ तत: प्रहर्षसंपन्न ३७५ तत्र घर्षरिकावाये ३८५ ततः शुद्धरवन्धेश्व ३७५ तत्रत्या पद्धतं प्राहुः ३७८ ततः सप्त स्थितावर्त. ३५७ तत्र त्वग्रग उत्तान: १८२ तत: सालगसूडेन ३९० तव शाखेति विख्याता ततः स्यादेकताल्यैव ३८३ तत्र सत्वे भवे भावा: ४६८ ततः स्यादपसरणं २४१ तत्रानीय निधीयेते १९८ ततः स्वयं सुरज्येष्ठः ३७५ तत्रैकपादनिष्पाद्या २७८ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy