SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ४८६ संगीतरत्नाकरः ७६ ३२८ Sm. » M. पुटसंख्या पुटसंख्या ऊर्ध्व व्यावर्तितोनाथ २०८ ऋते सर्वक्रियाद्वेषः ऊर्ध्वगोऽधोगतः पार्श्व. १८३ ऊर्ध्वगौ पृष्ठतो नम्र ऊर्ध्वजानुरलाताच २८. एकं वर्तनयारालं ऊर्वजानुस्तथा सूची ३५६ एकः कार्यो रसः स्थायी ऊर्वजानोः परं चारी २२१ एकः प्रसारित: किंचित् ऊर्वप्रसारिता यत्र ४३ एकः समस्थितः पादः ३२. ऊर्ध्वमण्डलिनौ कृत्वा १९७ एकः समोऽङ्घ्रिरन्यश्चेत् ३३२, ३३४ ऊर्ध्वमण्डलिनौ हस्तौ २५, २२८ एक: समोऽघ्रिरन्यस्तु ऊर्ध्वमूर्खालितलः २१८ एक उद्वेष्टितेनाध: २१५ ऊर्ध्ववक्त्रं शिरो शेयम् २३ एकतोऽनुलिसंघाते ऊर्चवक्त्राधोमुखी च ४४ एकत्रोर:स्थितोत्ताने ऊर्वश्वासे च कर्तव्या १६१ एकत्वे तर्जनी चोर्धा कार्यस्थोऽधोमुखस्तिर्यक् ९९ एकपश्चाशदाचष्ट ऊर्ध्वा कनीयसी यत्र ४५ एकपादाचितं तत्स्यात् २४२ ऊर्ध्वाङ्गुष्ठौ पताकाख्यौ ५८ एकपादे स्थितः स्थाने ३०१ ऊर्ध्वालगं तत्पतित्वा २४४ एकपार्श्वगतं च स्यात् ऊश्चि मुकुलः स स्यात् ४९ एकस्य मणिबन्धेऽन्य. ऊस्त्रेितामिसंस्थान ४२ एकाप्रचेतसः सन्तः ४०१ ऊर्धास्यौ पद्मकोशौ च ६२ एकाकुलमध:स्तं ऊहापोहेश्च विविधैः ४५८ एकाघ्रिजा त्वेकपाद• कापोहोच लीलायाम् ४५ एकादश स्युः करणा. एकादशाभिरभ्यासात् २६४ एकेन चतुरश्रेण ऋग्यजुः सामवेदेभ्यः ४ एकैकं करणं कार्य २५० ऋग्वेदादारती जाता ३४१ एकैकश: प्रयोगोऽपि ऋजुः समः पुस्तकस्य १३२ एकैकशो द्वन्द्वशो वा ४५९ ऋग्वी श्रमे पिपासायां १७२ एकैव ललितोरिक्षप्ता १५१ ऋग्वी सकानुगा वका १७२ एकोऽधिः कुचितोऽन्यस्तु Scanned by Gitarth Ganga Research Institute ३१९ २४५ ३३३
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy