SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ श्लोकार्धानामनुक्रमणिका ४७७ पुटसंख्या १०० २७९ ४३० ४५० १५० १९३ २९० अथ स्थानानि वक्ष्याम: अथापि चेति वदता अदूरालोकिनी म्लान. अदृश्यदशनो हास्यः अद्भुते च प्राकृतं तु अद्येहसांप्रतार्थेषु अधःक्षिप्तास्तथोत्क्षिप्ता: अधः स्त्रीणां केशबन्धे अधमप्रकृतिप्राणि अधमे त्वभिनेये स्युः अधमे धावनं ध्यानं अधरे दंशनं दन्तः अधरो दशना जिह्वा अधस्तलत्वमप्यन्ये अधस्तले पार्श्वयुक्त अधस्तलौ चेदाविद्ध अधस्थदर्शनं यत्तद् अधिक्षेपादमर्षः स्यात् अधिष्ठितं सदः कार्य अधीराणां जातमात्रे अधृतिश्चानुभावाः स्युः अधोगतोच्छितचल. अधोभागचरी किंचिद् अधोमुखं तु भुमं तत् अधोमुखः शिरः प्रान्ते अधोमुखचलाङ्गुल्यौ अधोमुखनिघृष्टौ तौ अधोमुखानुली हस्तौ अधोमुखोत्प्लुतोऽप्रेच पुटसंख्या ३१९ अधोमुखो महीश्लेषी , अधोमुखौ कटिक्षेत्रे १४३ अध्यधिका चाषगतिः ४१७ अध्यस्तसंविदिं प्राणे १४६ अध्यात्मविषयागोष्टी ४६ अण्वव्यायामसेवाये: १७९ अनन्ता: सन्ति संदर्भान् ३८ अनन्तान्याहारेषु २३४ अनयोः करयोः केश. अनयोभ्रमणं प्राहुः अनवस्थिततारा च १७१ अनादिवेदमलेन अनाभुप्रासमेतच ५५ अनामिकाकनीयस्य ४३ अनाविष्टेषु भावेषु ६३ अनाश्वासे विस्मये च १५७ अनिमेषेक्षणाच्छीतात् ४५४ अनिष्टफलदानेन ३९६ अनिष्टे गन्धवाग्घोषे ४६२ अनिष्टेऽसूयिते तेज: ४५० अनुकम्पाविधाने स्यात् ३३ अनुभावद्वयं यत्र १४९ अनुभावपिधानार्थः १७६ अनुभावस्तदा भावः ३४ अनुभावात्तु शिरस: ३५ अनुभावा भवन्त्यष्टो १९७ अनुभावा भवन्त्येते २३१ अनुभावा रसवशात् २४३ अनुभावा हेतवस्ते १८१ १८ ४७१ ४३५ ३५ १४६ २३५ ४५१ ४५८ ४४८ ४६४ ४०९ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy