SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ४७४ संगीतरत्नाकरः सुधिया कल्लिनाथेन रत्नाकरकलानिधौ । विवृतं रसभावादि विद्वद्भिस्तत्परीक्ष्यताम् ॥ १ ॥ शैवादिस्थिरभक्त्यवाप्तविभवः कर्ता ततः संसृते राहर्ता करणान्यनुप्रतिकलं तन्मातृकाशोभिनाम् । अङ्गानामथ तत्त्वगोचरधिया भावार्थमभ्यानय नत्ताध्यायविवेचनं व्यतनुत श्रीकल्लिनाथः सुधीः ॥ २ ॥ सप्ताध्याय्युदधिं श्रिया विलसितं संगीतरत्नाकर सम्यग्लक्षणलक्ष्य विस्तृतधिया मन्थेन निर्मथ्य ताम् । तत्रार्थोश्च जिघृक्षुदृष्टयभिमुखान्कुर्वन्तमात्मोदया. द्विद्वद्भावनया कलानिधिमिमं श्रीकल्लिनाथो व्यधात् ॥ ३ ॥ नदी तद्पतामेति प्रविष्टाम्बुनिधि यथा । ज्ञानलेशो मयाप्येवं सर्वज्ञेषु निवेदितः ॥ ४ ॥ । यथाकाशो महान्भूमीरेणूनामवकाशदः । तथा मज्ज्ञानलेशानां सर्वज्ञा यूयमाश्रयाः ॥ ५ ॥ एवं रत्नाकरोन्नीतं शुक्तिमुक्ताफलं मया । सर्वज्ञाः स्वगुणैरेतद्भषयन्तु कृपान्विताः ॥ ६ ॥ एवं समृद्धसंगीतरत्नाकरकलानिधौ । सुधास्वादेन सुधियामानन्दश्विरमेधते ॥ ७ ॥ इति श्रीमदभिनवभरताचार्यरायवयकारतोडरमलश्रीलक्ष्मणाचार्यनन्दन चतुरकल्लिनाथविरचिते संगीतरत्नाकरकलानिधौ नर्तनाध्याय: सप्तम: समाप्तः ।। Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy