SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ४७० संगीतरत्नाकर: मनस्तापो रुजा हर्षो लज्जा क्रोधो भयं श्रमः ॥ १६५६ ॥ पीडाघातातपौ मोहव्यायामौ च विभावकाः । व्यजनग्रहणं स्वेदोऽप्यरालो भालमार्जकः ।। १६५७ ॥ इत्येतेऽभिनया यत्र तं स्वेदं जगदुबुधाः । इति स्वेद: (२) आलिङ्गनाच्छुरितके शीतहर्ष भयकुधः ॥ १६५८ ॥ विभावयन्ति रोमाञ्चं व्यक्तस्याभिनयास्त्वमी । गात्रस्पर्शोल्लुक्कुसने मुहुः कण्टकिता तनुः ।। १६५९ ।। इति रोमाञ्चः (३) औम्यरोगजराक्रोधभयहर्षमदादयः । विभावा विस्वरो भिन्नो गद्गदश्च ध्वनिर्भवेत् ॥ १६६० ॥ अनुभावस्तदा भावः स्वरभेदोऽभिधीयते । स्थानभ्रष्टो विस्वरः स्याद्विच्छिन्नो भिन्नसंज्ञकः ।। १६६१ ।। अव्यवस्थिततानोच्चनीच भावस्तु गद्गदः । इति स्वरभेदः (४) आलिङ्गनाच्छुरितके हर्षो रोपो भयं जरा ।। १६६२ ॥ विभावाः शीतरोगौ च यत्रैते त्वनुभावकाः । वेपनं स्फुरणं कम्पो वेपथुं कथयन्ति तम् ।। १६६३ ॥ घेपनाद्याः कम्पभेदाः पूर्वात्सातिशयः परः । इति वेपथुः (५) रोगमोहभयक्रोधशीततापथमै र्भवेत् ।। १६६४ ।। Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy