SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः अयं हि विमलम्भादौ वैचित्र्यं कुरुतेतमाम् । अपस्मारोऽप्येवमेव वीभत्से च भयानके ।। १६११ ॥ ___इत्युन्माद: (२८) कुलरूपवलैश्चर्यविद्याद्रविणयौवनैः। नीचानां जायते गर्वः प्राधान्येन मुहुर्मुहुः ॥ १६१२ ॥ विशुद्वदुत्तमानां तु बाहुल्यावेप योपिताम् । उद्ग्रीवावेक्षणावज्ञासूयानुत्तरदानतः ॥ १६१३ ॥ अभापणादमांच पारुष्याद्विभ्रमादपि । अङ्गनेत्रविकाराच्चाधिक्षेपातिक्रमाद्गुरोः ॥ १६१४ ॥ तस्याभिनयनं कार्यमित्याह करणाग्रणीः । वागङ्गसात्विकाहार्यक्रियाव्यत्यासनं भवेत् ॥ १६१५ ॥ विभ्रमो योपितां हर्षानुरागमदगर्वनः । ___ इति गर्वः (२९) नृत्तगीतशयनोपवेशोत्थानधावनासंबन्धप्रलापधूलिभस्मोद्भूलनकपालनिर्माल्याद्य - लंकरणान्यनुभावा अत्र भवन्ति । उन्मादः व्याधावन्तभूतोऽपि विप्रलम्भादिरसेषु वैचित्र्यकारित्वात् पृथगुक्त इति ॥ १६०७-१६११ ॥ इत्युन्मादः (२८) (सु०) गर्व लक्षयति-कुलरूपेति । कुलरूपबलैश्वर्यधनविद्यायौवनैः नीचानां मुहुर्मुहुः गर्वो जायते । उत्तमानां तु विद्युत् क्षणिको भवति । स्त्रीणां तु बहुलरूपतया जायते । उद्ग्रीवालोकनम् , अवज्ञा, अस्या, अनुत्तरदानम्, अभाषणम् , अमर्षः, पारुण्यम्, विभ्रमः, अङ्गविकारः, नेत्रविकारः, गुर्वधिक्षेपातिकमावित्येतैरयमभिनेयः ॥ -१६१२-१६१५- ॥ इति गर्वः (२९) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy