SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४५९ सप्तमो नर्तनाध्यायः स्वमान्तनिद्राछेदाभ्यामाहारपरिणामतः ॥ १५९८ ॥ शब्दस्पर्शादिभिः स्वभैः स्मृतैर्वा जाग्रति स्थितैः । विभाव्यतेऽथ जृम्भाक्षिमर्दनैः शयनोद्गमैः ।। १५९९ ॥ अगुलित्रोटनैरङ्गवलनैर्योऽनुभाव्यते । भुजविक्षेपणैः श्वासै विवोधप्रतिबोधनम् ॥ १६०० ॥ सम्यग्बोधोऽथवा लोकात्तद्विभावानुभावधीः । इति बोध: (वियोध:) (२६) एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपतः ॥ १६०१॥ वातपित्तकफानां स्युाधयो ये ज्वरादयः । इह तत्पभवो भावो व्याधिरित्यभिधीयते ॥ १६०२॥ स्तम्भाङ्गसंसविक्षिप्तगात्रसंकुचिताननैः। उत्क्रोशकम्पस्तनितैश्वाभिनेयो ज्वरः पुनः ॥ १६०३ ॥ चतुरादिहस्ताः भूलताक्षेपाः, नानाशास्त्रस्थनिश्चया शिष्योपदेशाः, विधिनिषेधयोः ऊहापोहयोः अनुभावा भवन्ति ; सा मतिः ॥-१५९५-१५९७ ॥ ___ इति मतिः (२५) ___ (सु०) बोधं लक्षयति-स्वप्नान्तेति । यत्र, स्वप्नान्तरनिद्राच्छेदाहारपरिणामाः स्वप्नगता वा जाग्रद्गता वा शब्दस्पर्शादयो विभावाः । जम्भाक्षिमर्दनाङ्गुलिकोटनाङ्गचलनानि भूविक्षेपः श्वासश्चानुभावा भवन्ति ; स बोधः ॥ ॥-१५९८-१६००-॥ इति योध: (२६) ___(मु०) व्याधि लक्षयति–एकैकश इति । त्रयाणां वातपित्तकफानाम् , एकैकशः द्वन्द्वशो वा ये ज्वरादित्र्याधयः, तत्संभवो भावः व्याधिरित्युच्यते । संकुचिताननैः उत्क्रोशकम्पस्तिमितैः, विक्षिप्तगात्रः ज्यरोऽभिनेयः। काम Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy