SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ नर्तनाध्यायः स्वहेतूत्थः कृत्रिमश्च वित्रासितकमित्यपि । भयानक स्त्रिधा तत्र प्रथमोऽन्वर्थनामकः ।। १४८७ ॥ कृत्रिमस्तूत्तमकृतो गुर्वादीन् प्रत्यवास्तवः । विभीषिकार्थी बालादेर्वित्रासितकमिष्यते ।। १४८८ ॥ स्वभावाद्धातुदोषाद्वा वस्त्वत्यन्तामियात्मकम् । निषिद्धमतितृप्तेश्चारुचिरं मलमिश्रितम् ।। १४८९ ।। अनिष्टफलदानेन मुहुरुद्वेगदायकम् । स्याद्विभावोऽथानुभावा उत्कम्पो गात्रधूननम् ।। १४९० ।। संकोचनं च नासोष्ठहनूनां ष्ठीवनं तथा । पदन्यासोऽप्यनियतः पिधानं नासयोर्हशोः ।। १४९१ ॥ अथ संचारिणो मोहावेगापस्मारमृत्यवः । व्याधिश्व यत्र वीभत्सः स स्थायिन्या जुगुप्सया ।। १४९२ शुद्ध शुद्धोऽत्यन्तशुद्धो वीभत्सस्त्रिविधो मतः । आद्यौ रुधिरविष्ठादिशुद्धाशुद्धविभावजौ ।। १४९३ ॥ ४३५ (क०) भयानकस्य त्रैविध्यमाह - स्वहेतूत्थ इत्यादि । विभीषिकार्य इति । बालादीन्प्रति भीषयितुं प्रयुक्तः ॥ १४८७-१४८८ ॥ (क०) अथ बीभत्सं लक्षयितुं तद्विभावानाह - स्वभावादित्यादि । अनुभावानाह — उत्कम्प इत्यादि । संचारिण आह— मोहेत्यादि । यत्रैते विभावादयो भवन्ति स स्थायिन्या जुगुप्सयोपलक्षितो बीभत्सो भवति ॥ १४८९ - १४९२ ॥ I (क०) तस्य त्रेविध्यमाह — शुद्धोऽशुद्ध इत्यादि । आद्यौ शुद्धाशुद्धौ । रुधिर विष्ठादिशुद्धाशुद्धविभावजाविति । रुधिरादिः शुद्धो Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy