SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३२४ संगीतरत्नाकरः वामो यत्र निषण्णोरुरम्बरे पूर्वमानतः । दक्षिणश्चरणश्चाग्रे पश्चतालं प्रसारितः ॥ १०४९ ॥ त्र्यौ द्वावपि तद्विद्यादालीढं रुद्रदैवतम् । ईर्ष्याक्रोधकृतो जल्पः कार्यस्तेनोत्तरोत्तरः ॥ १०५० ॥ वीररौद्रकृतं मल्लसंघर्षास्फोटनादिकम् । तथा संधाय शस्त्राणि प्रत्यालीढं समाश्रयेत् ॥ १०५१ ॥ इत्यालीढम् (५) आलीढाङ्गविपर्यासात्मत्यालीढमुदीरितम् । आलीढकृतसंधानशस्त्रमेतेन मोक्षयेत् ॥ १०५२ ।। रुद्रं च दैवतं तत्र भापते शंभुवल्लभः । एषामाद्यानि चत्वारि दृश्यन्ते नाट्यनृत्तयोः ।। १०५३ ॥ भूमौ त्र्यश्रौ भवतः, कटीजानुसमं सार्धतालद्वयान्तरे नभसि ऊरू निषण्णौ भवतः, तत् शक्रदेवताकं मण्डलं स्थानं भवति । तच्च धनुर्वमादिशस्त्रप्रयोगे, गजवाहने, गरुडादिवीक्षणे च प्रयोज्यम् । अन्ये आचार्याः, अत्र मण्डलस्थानके चतुस्तालान्तरालौ प्रचक्षते ॥ १०४६-१०४८ ॥ इति मण्डलम् (४) (सु०) आलीढं लक्षयति-वाम इति । यत्र वामः पादः आकाशे प्रथममानत: दक्षिणपादश्च अग्रे तालपञ्चकान्तराले प्रसारितो भवति, पादद्वयमपि त्र्यनं भवति ; तद् रुद्रदेवताकमालीढं स्थानं भवति । तच्च ईर्ष्याक्रोधकृते जल्पे, वीररौद्रकृते मल्लसंवर्षास्फोटनादिके शस्त्रसंधाने च कार्यम् ॥ १०४९१०५१॥ इत्यालीढम् (५) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy