SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३१२ संगीतम्बाकरः उरः पार्थेन विन्यस्य पदं यत्र प्रसारयेत् । तीक्ष्णाग्रीकृत्य तामाह सूची श्रीकण्ठवल्लभः ॥ १०१४ ।। इति सूची (१६) पादयोः स्वस्तिकेऽस्यैकः किंचिदान्दोलितः पुरः । कुश्चितश्चरणो यत्र सा विद्धा बोधिता बुधैः ॥ १०१५ ॥ इति विद्धा (१७) ललिता दलिता मूर्तिरुत्तश्चरणो भवेत् । यत्र तत्मावृतं ज्ञेयं मकरध्वजजीवनम् ।। १०१६ ॥ इति प्रावतम् (१८) उल्लोलः स्याचरणयोः क्रमेणोल्लालनादिवि । इत्युल्लोल: (१९) इत्योकनविंशत्याकाशचार्यः । इति षडशीतिर्मागेदेशीचार्यः । (सु०) सूर्ची लक्षयति-उर इति । यत्र उर: पार्वन विन्यस्य, पादः तीक्ष्णाग्रीकृत्य प्रसार्यते ; सा सूची ॥ १०१४ ॥ इति सूची (१६) __(सु०) विद्धां लक्षयति-पादयोरिति । यत्र एकः पादः स्वस्तिकीभूय किंचिद् आन्दोल्यते, अन्यश्च कुञ्चितो भवति ; सा विद्धा ॥ १०१५ ॥ इति विदा (१७) ___ 'सु०) प्रावृतं लक्षयति-ललितेति । यत्र मूर्तिः वलिता; पादौ उद्धृत्तौ भवत: ; तत् पश्चशरजीवनं प्रावृतं ज्ञेयम् ॥ १०१६ ॥ इति प्रावृतम् (१८) (सु०) उल्लोलं लक्षयति-उल्लोल इति । यत्र पादयोः क्रमेण आकाशे उल्लोलनं क्रियते ; स उल्लोलः ॥ १०१६॥ इत्युलोलः (१९) इस्योफनविंशत्याकाशचार्यः । इति षडशीतिर्मार्गदेशीचार्यः । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy