________________ 310 ४क्षपधाद / सगीतरनाकरः विस्तार्याधी प्लुतं कृत्वा गमनं ताइयेन्मिथः / / 1007 // यदा पादतलद्वन्द्वं तदा चार्यघ्रिताडिता / इत्यङ्घ्रिताडिता (8) किंचिदाकुञ्चितं पादमधिणान्येन लङ्घयेत् // 1008 / / गगने चेसदा चारी जङ्घालवनिका मता / इति जकालनिका (7) अलाताङ्ग्रौ पृष्ठगते शीघ्रमन्याङ्ग्रिलविते // 1009 / / इत्यलाता (10) सलमन्तर्धमस्याऽर्जानुपृष्ठे क्षिपेद्यदि / बहिर्कामस्य तत्पार्थे जङ्घावर्ता तदा भवेत् / / 1010 / / इति जवावर्ता (11) (सु०) अनिताडिकां लक्षयति-विस्तार्याधीति / यत्र पादं विस्तीर्य प्लुति कृत्वा आकाशे पादतलद्वयं परस्परं ताडयेत् ; सा अघ्रिताडिका || -1007, 1007- // ___इत्यघ्रिताटिका (8) (सु०) जवालङ्घनिकां लक्षयति—किंचिदिति / यत्र ईषदाकुश्चितं चरणम् अन्येन पादेन आकाशे लङ्घयेत् ; सा जङ्घालङ्घनिका // -1008, 1008- // इति जवालकनिका (1) (सु०) अलाता लक्षयति-अलातेति / यत्र पृष्ठगतः पादः, अन्यपादेन . तूर्ण लभ्यते ; सा अलाता || - 1009 // ___ इत्यलाता (10) (सु०) जङ्घावर्ती लक्षयति-तलमिति / यत्र अन्तर्धान्तपादतलं जानुपृष्ठे बहिन्तिपादतलं तत्पार्श्व निक्षिप्यते ; सा जङ्घावर्ता // 1010 // इति जलावर्ता (19) Scanned by Gitarth Ganga Research Institute