SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ संतम् सर्पितम् करिहस्तम् सर्पितम् अपक्रान्तम् नितम्बम् स्खलितम् सिंहविक्रीडितम् सिंहाकर्षितम् अवहित्थकम् निवेशम् एडकाकड जनितम् उपसृतम् तलसंघट्टितम् उद्वृत्तम् विष्णुक्रान्तम् लोलितम् मदस्खलितम् संभ्रान्तम् विष्कम्भम् उद्घट्टितम् शकटास्यम् ऊरूवृत्तम् वृषभीड नागापसर्पितम् पुटसंख्या २२९ २३० 19 "" २३१ "" २३१, २३२ "" xxiii " २३३ " २३४ "" " २३५ "" २३६ "" "" २३७ "" १३८ "" " २३९ "" गङ्गावतरणम् करणानामिति कर्तव्यतानिरूपणम् उत्प्लुतिकरणानि दण्डप्रणामाञ्चितम् कर्तर्यञ्चितम् पुटसंख्या २३९ २४०-२५२ तेषामुद्देशः (३६) २४०, २४१ अञ्चितम् २४२ एकचरणाञ्चितम् भैरवाच अलगम् कूर्मालम् ऊर्ध्वाम् २४० दर्पण जलशयनम् नागबन्धम् कपालचूर्णनम् "" "" २४३ "" "" "" २४४ "" अन्तरालगम् लोहडी (लुठितं) कर्तरीलोहडी (कर्तरीलुठितं ),, एकपादलोहडी (एकपादलुठितं) 19 २४५ 11 "" पृष्ठम् मत्स्यकरणम् करस्पर्शनम् Scanned by Gitarth Ganga Research Institute "" २४६ "" 31 २४७
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy