SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः २५३ त्यङ्गैर्युक्तो नान्दीप्रभृतिः कविना निबद्धः संदर्भविशेषः । यथाह भावप्रकाशकारः, तस्य सनिरुक्तिकं लक्षणम् --- " नटो गीतेन नाटयेन' नृतेनाभिनयेन च । रो रामाद्यवस्थाभिरनुकार्याभिरजसा ॥ रामादितादात्म्यापत्तेः प्रेक्षकान् रसयिष्यति । सभापतिः सभा सभ्या गायका वादका अपि । नटी नटाश्च मोदन्ते यत्रान्योन्यानुरञ्जनात् । अतो रग इति ज्ञेयः पूर्व 'यस्तु प्रयुज्यते ॥ तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते । कलापाताः पादभागाः परिवर्ताश्च सूरिभिः ।। पूर्व क्रियन्ते यद्रले पूर्वरङ्गो भवेदतः" इति । (भावप्रकाशनम् , पृ० १९४) तस्मिन्पूर्वरङ्गे । तत्र द्वाविंशत्यङ्गेषु मार्गासारितादौ तथा त्रिसामोऽ'नन्तररङ्गद्वाराख्येऽले; "देवस्तुत्याश्रयकृतं यदङ्गं यत्र दृश्यते । माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ॥ वाघेन. 'यत्स प्रकल्पते. 'त्रिसाम्रो लक्षणमुक्तं सत्रैव भावप्रकाशनेत्रिसाम स्यात् त्रिवृत्तं च त्रिलयं च त्रिपाणि सत् । वागसत्याभिनयस्त्रित्तमभिधीयते । (पृ० १९८) स्थानमुक्तं लयस्त्रेधा द्रुतं मध्यं विलम्बितम् । (पृ० १९१) त्रिलयं नाम-दुतमध्यविलम्बितयोगात् । त्रिपाणिक नाम-समपाणिः, अवरपाणिः. उपरिपाणिवेति । (नाट्यशास्त्रम् -३४.१७.) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy