SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २४२ संगीतरत्नाकरः अश्चितं समपादेन स्थित्वोत्तानोत्प्लुतौ भवेत् ॥ ७५७ ॥ इत्यश्चितम् (१) एकपादाश्चितं तत्स्यादेकपादविनिर्मितम् । ___ इत्येकचरणाम्चितम् (२) ऊरुपृष्ठस्थितैका रुत्प्लुतौ भैरवाञ्चितम् ॥ ७५८ ॥ इति मैरवाञ्चितम् (३) एणप्लुतम् , तिर्यकरणम् , तिर्यगञ्चितम् , तिर्यक्स्वस्तिकम् , सूच्यन्तानि, बाह्यभ्रमरी, अन्तर्धमरी, छत्रभ्रमरी, तिरिपमभ्रमरी, अलगभ्रमरी, चक्रभ्रमरी, अञ्चितभ्रमरी, शिरोभ्रमरी, दिग्भ्रमरी, समपादाञ्चितम् , भ्रान्तपादाश्चितम् , स्कन्धभ्रान्तमिति ॥ -७४९-७५६- ॥ (सु०) तेषां क्रमेण लक्षणमाह-अश्चितमिति । समपादेन ; समचरणेन स्थित्वा उत्तानोत्प्लुतौ क्रियमाणायाम् ; अश्चिताख्यं करणं भवति ॥ ॥-७५७॥ इत्यश्चितम् (१) (क०) अश्चितमिति । एतेषां लक्षणानि स्पष्टार्थानि||-७५७-७९१॥ (सु०) एकचरणाञ्चितं लक्षयति--एकेति । एकपादविनिर्मितम् , एकेन पादेन कल्पितम् , एकपादाञ्चिताख्यं करणं भवति ॥ ७५७- ॥ इत्येकचरणाश्चितम् (२) (१०) भैरवाञ्चितं लक्षयति-ऊर्विति । ऊरूपृष्ठस्थितेकाङ्ग्रेः, ऊरूपृष्ठस्थैकचरणस्य, उत्प्लुतो, उत्प्नुवने भैरवाञ्चिताख्यं करणं भवति ॥-७५८ ॥ इति भैरवाचितम् (३) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy