SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २३९ सप्तमो नर्तनाध्यायः अलातां विदधच्चारी हस्तौ कुर्वीत रेचितौ । व्यात्या कुश्चितौ कृत्वालपद्मौ बाहुशीर्षयोः ॥ ७४४ ॥ न्यस्येते यत्र तद्धीरा वृषभक्रीडितं जगुः । ___इति वृषभक्रीडितम् (१०६) हस्तौ चेद्रेचितौ स्यातां शिरस्तु परिवाहितम् ॥ ७४५ ॥ स्वस्तिकापस्तौ पादौ तदा नागापसर्पितम् । माहुः प्रयोगमेतस्य सूरयस्तरुणे मदे ।। ७४६ ॥ इति नागापसर्पितम् (१०७) अ रुक्षेपनिक्षेपावनु प्रोन्नतिसंनती । मजेतां त्रिपताको चेदेवमेव शिरस्तदा ।। ७४७ ॥ गङ्गावतरणं गङ्गावतारे शाङ्गिणोदितम् । इति गङ्गावतरणम् (१.८) (सु०) वृषभक्रीडितं लक्षयति-अलातामिति । यत्र अलाताख्या चारीकरणसमये हस्तौ रेचितौ विदध्यात् । ततो व्यावर्तनं कृत्वा कुञ्चितो अलपद्माख्यौ करौ क्रमेण बाहशीर्षयोः भवक्षिप्येते; तदा वृषभक्रीडितास्यं करणं भवति ॥ ७४४, ७४४-॥ इति वृषकीडितम् (१०६) (सु०) नागापसर्पितं लक्षयति-हस्ताविति । यत्र हस्तौ रेचितौ भवतः ; शिरस्तु परिवाहितं भवति ; पादौ स्वस्तिकापसृतौ भवतः, तत् नागापसर्पिताख्यं करणं भवति । तच्च तरुणे मदे प्रयोज्यम् ॥ ७४५, ७४६ ॥ इति नागापसर्पितम् (१०७) (सु०) गङ्गावतरणं लक्षयति-अप्रेति । यत्र चरणस्य उत्क्षेपविक्षेपो, Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy