SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः सविस्मये व्योमयानवाञ्छादौ विनियुज्यते । इति वृश्चिककुट्टितम् (४७) २१७ यत्राङ्घ्री वृश्चिकीभूतौ स्वस्तिकौ रेचितौ करौ ।। ६६१ ॥ विच्युतौ चेत्तदाकाशयाने वृश्चिकरेचितम् । इति वृश्चिक रेचितम् (४८) विवरणो यत्र वामहस्तो लताभिधः ।। ६६२ ॥ लतावृश्चिकं योज्यं गगनोत्पतने बुधैः । इति लतावृश्चिकम् (४९) आक्षिप्ता यत्र चारी स्यादाक्षिप्तः खटकामुखः ॥ ६६३ ॥ कृत्वा, अलपद्मौ बाहुशिखरे क्रमात् निकुटयेते, तत्र वृश्चिककुट्टिताख्यं करणम् । तच्च विस्मये व्योमयाने च प्रयोज्यम् ॥ ६६०, ६६० ॥ इति वृश्चिकनिकुट्टकम् (४७) (सु० ) वृश्चिकरेचितं लक्षयति-यत्रेति । पादे वृश्चिकतां प्राप्ते, करौ स्वस्तिकरेचितौ विच्युतौ च भवतः ; तत्र वृश्चिकरे चिताख्यं करणं भवति । तच्च आकाशयाने प्रयोज्यम् ॥ -६६१, ६६१- ॥ इति वृश्चिक रेचितम् (४८) (सु० ) लतावृश्चिकं लक्षयति - वृश्चिक इति । यत्र चरणे वृश्चिके सति, वामहस्तो लताकर:; तत्र लतावृश्चितम् । तच्च गमने, उत्पतने च प्रयोज्यम् || -६६२, ६६२- ॥ इति लतावृश्चिकम् (४९) ( सु० ) आक्षिप्तं लक्षयति- आक्षिप्ता इति । यत्र आक्षिप्ताख्या 28 Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy