SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मावर्तिता नता क्षिप्ता उद्वाहिता परिवर्तिता निःसृता परावृत्ता तिरथ्वीना बहिर्गता कम्पिता चल: भ्रामित: समः (८) जानुप्रकरणम् जानुभेदाः (७) संहतम् कुञ्चितम् अर्धकुञ्चितम् पुटसंख्या १२९ "" नतम् उन्नतम् "" "" १३० "" (७) मणिबन्धप्रकरणम् १३१, १३२ तस्य भेदाः (५) १३१ निकुञ्च: आकुञ्चितः "" " १३१ "" "" १३२ "} XV "" "" १३३, १३४ १३३ " " विवृतम् समम् "" १३४ (१) दृष्टिप्रकरणम् उपाङ्गभेदा: (१२) १३५ - १७७ १३५-१५० दृष्टिभेदाः (३६) १३५, १३६ १३६ - १३९ १३६ सत्र रसदृष्टयः (८) कान्तादृष्टिः हास्या करुणा रौद्री वीरा भयानका बीभत्सा अद्भुता पुटसंख्या १३४ स्निग्धा हृष्टा दीना " कुद्धा दृप्ता " १३७ "" १३७, १३८ "" १३९ स्थायिभावदृष्टयः (८) १३९- १४२ १३९, १४० " भयान्विता जुगुप्सिता Scanned by Gitarth Ganga Research Institute " "" १४१ "" " ܕܕ
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy