SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः पाणिराक्षिप्यते चाङ्घियत्राङ्गं चान्यदीदृशम् ॥ ६१७ ॥ विक्षिप्ताक्षिप्तकं तत्स्याद्तागतनिरूपणे । इमं तु नाट्यतत्त्वज्ञा विनियोगं न पन्वते ॥ ६१८ ॥ वाक्यार्थाभिनयस्तत्र यत्राभिनयहस्तकाः। प्राधान्येन विधीयन्ते नृत्तमात्रपरं त्विदम् ॥ ६१९ ॥ अतोऽन्तरालसंधाने गतीनां च परिक्रमे । । तथा युद्धनियुद्धस्थचारीस्थानकसंक्रमे ॥ ६२० ॥ कार्ये तालानुसंधाने योज्यं करणमीदृशम् । इति विक्षिप्ताकम् (२३) वृश्चिकं करणं कृत्वा यत्रारालं शिरस्थले ॥ ६२१ ॥ तद्दिकं करमाधाय नासाक्षेत्रार्जवेन तु । कृतो वक्षस्यरालोऽन्यस्तद्वदन्ति निकुश्चितम् ॥ ६२२ ॥ एतदुत्पतनौत्सुक्यवितर्कादौ प्रयुज्यते । मन्ये पताकसूच्यास्यावस्मिन्नासाग्रगौ विदुः ॥ ६२३ ॥ इति निश्चितम् (२४) सति, अघ्रिः बहिविक्षिप्यते । अपरस्तु हस्त: चतुरश्र एव । पूर्वपाणिः परिवृत्त्या आक्षिप्यते, अन्यदप्यङ्गमीदृशं विक्षेपे विक्षिप्तम् , आक्षेपे चाक्षिप्तम् ; तदा विभिप्ताक्षिप्तं करणं भवति । तच्च गतागतनिरूपणे कार्यम् । नाश्यतत्त्वज्ञाः इमं विनियोगं नानुमन्यन्ते । यत्र वाक्यार्थाभिनयः तत्र अभिनयहस्तका: प्राधान्येन नृत्तमात्रत्वेन विधीयन्ते । अत ईदृशं करणम् , अन्तरालसंधाने ; अभिनयान्तरसंबन्धे गतीनां परिक्रमे, तथा युद्धादीनामवस्थितचारीस्थानकसंचारे, तालानुसंधाने च प्रयोज्यमिति ॥ -६१६-६२०-॥ इति विक्षिप्ताक्षिप्तकम् (२३) । (सु०) निकुञ्चितं लक्षयति-वृश्चिकमिति । यत्र वृश्चिकाख्यं करणं कृत्वा, शिरसि अरालं करं तदेशे कृत्वा, नासाक्षेत्राजवेन वक्षसि अन्य अरालः Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy