________________
२०२
संगीतरनाकरः करिहस्तोऽलपद्मत्वं धत्ते स्यादश्चितं तदा ॥ ५९४ ॥ संमुखप्रेक्षणे तच्च योज्यं स्वस्यातिकौतुकात् ।
इत्यश्चितम् (१२) चतुरश्रकरः स्थित्वा हस्तं व्यावर्त्य दक्षिणम् ॥ ५९५ ॥ निष्क्रामयन्भजेचारीमाक्षिप्तामथ दक्षिणम् । शुकतुण्डं करं तस्यैवोरौ तु परिपातयेत् ॥ ५९६ ॥ यत्रापविद्धं तद्वामे वक्षस्थे खटकामुखे । तत्कोपासूययोर्योज्यमुक्तं सोढलसूनुना ॥ ५९७ ॥
इत्यपविद्धम् (१३) देहः स्वाभाविको यत्र पादौ समनखौ युतौ । लताहस्तौ समनखं स्यात्प्रवेशे तदादिमे ॥ ५९८ ॥
इति समनखम् (१४)
करणं भवति । तच्च स्वस्य अतिकौतुकात् संमुखप्रेक्षणे प्रयोज्यम् ॥ ॥ ५९४, १९४-॥
इत्यचितम् (१२) (सु०) अपविद्धं लक्षयति-चतुरश्रकर इति । दक्षिगं हस्तं चतुरश्रानन्तरं व्यावर्तितं विधाय, तस्य निःक्रमणसमये, आक्षिप्तां चारी कुर्यात् । ततः तमेव दक्षिणहरतं शुकतुण्डं वामोरूपरि पातयेत् । वामहरतं च वक्षःस्थितं खटकामुखं च कुर्यात् । तदपविद्धाख्यं करणं भवति । तच्च कोपासूययोर्योज्यम् ॥ ॥ -५९५-५९७॥
इत्यपविद्धम् (१३) (सु०) समनखं टक्षयति-देह इति । यत्र देहः स्वाभाविकोऽविकृतः,
Scanned by Gitarth Ganga Research Institute