SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः स सार्धमुत्तरोष्ठेन ततः स्यादायतः स्मिते ॥ ४९५ ।। इत्यायत: (९) पर्यन्तवलनादुक्तो विलासे रेचितोऽधरः । इति रेचितः (१०) इति दुशविधोऽधरः । इत्यधरप्रकरणम्। दन्तकर्माणि वक्ष्यामो दन्तलक्षणसिद्धये ॥ ४९६ ॥ कुट्टनं खण्डनं छिन्नं चुकितं ग्रहणं समम् । दष्टं निष्कर्षणं चेति दन्तकर्माष्टकं जगुः ।। ४९७ ॥ संघर्षणं कुट्टनं स्याच्छीतरूभीजरासु तत् । ___इति कुट्टनम् (9) (सु०) आयतं लक्षयति-स इति । उत्तरोष्ठेन साकं तत आयतः । स च विस्मये कार्यः ॥ -४९५ ॥ इत्यायत: (९) (सु०) रेचितं लक्षयति-पर्यन्तेति । पर्यन्तवलितोऽधरो रेचितः । स च विलासे कार्यः ॥ ४९५- ॥ इति रेचितः (१०) इति दशविधोऽधरः। इत्यधरप्रकरणम् । (क०) दन्तकर्माणि लक्षयितुमाह-दन्तकर्माणि वक्ष्याम इत्यादि ॥ -४९६-५०२ ॥ (सु०) प्रतिज्ञाप्रयोजनपूर्वकं दन्तकर्माणि कथयति-दन्तकर्माणीति । कुट्टनम् , खण्डनम्, छिन्नम्, चुक्कितम् , ग्रहणम् , समम् , दष्टम् , निष्कर्षण 22 Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy