SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः अथ क्रमाल्लक्षणमुच्यते सव्यापसव्यव्यत्यासा भ्रान्तिरा मणिबन्धतः ।। क्रियते चेत्पताकस्य सा पताकाख्यवर्तना । इति पताकवर्तना (१) तर्जन्याद्यगुलीनां यदन्तरावेष्टनं क्रमात् ॥ आवेष्टितक्रियापूर्व सा प्रोक्तारालवर्तना। इत्यरालवर्तना (२) अवहित्थः करो वक्षस्याविद्धाधोमुखः कृतः ॥ ऊरुपृष्ठे वर्तितश्चेच्छुकतुण्डाख्यवर्तना । ___ इति शुकतुण्डवर्तना (३) अभ्यन्तरे कनिष्ठाया वर्तन्तेऽगुलयः क्रमात् ।। व्यावर्तित क्रिया यत्र सालपद्मस्य वर्तना। इत्यलपद्मवर्तना (1) खटकामुखयो मिक्षेत्रे सव्यापसव्यतः ।। मणिबन्धावधिभ्रान्तिः खटकामुखवर्तना । इति खटकामुखवर्तना (५) यदा तु मकरो हस्तः पुरस्तात्पार्श्वयोरपि ॥ व्यावय॑ते बहिश्चान्तस्तदा मकरवर्तना । इति मकरवर्तना (६) यदोद्धृतौ नृत्तहस्तादूर्ध्वदेशेन वर्तितौ ।। तदो+वर्तना नाम वर्तनाविद्भिरीरिता । इत्यूर्ध्ववर्तना (७) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy