SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ९० संगीतरत्नाकर: प्रसारितं तूभयतो विस्तारात्स्यान्मुदादिषु ।। ३०५ ॥ इति प्रसारितम् (३) न्यश्चितांसं नितम्बं तु नतं स्यादपसर्पणे । इति नतम् (४) पार्श्व तद्विपरीतं तून्नतं स्यादुपसर्पणे ।। ३०६ ।। इत्युन्नतम् (५) इति पञ्चविधं पार्श्वम् । अथ कटीभेदा: कम्पितोद्वाहिता छिन्ना विवृता रेचिता तथा । कटी पञ्चविधेत्युक्ता तल्लक्ष्म व्याहरेऽधुना ॥ ३०७ ॥ द्रुतं गतागते पार्श्वे दधती कम्पिता मता । गणशः पञ्चसंख्याङ्कमाहुरित्यर्थः । एतेषां भेदानां क्रमेण लक्षणमाह - विवर्तनादित्यादिना । त्रिकस्य विवर्तनात् परावृत्तौ वक्षो विवर्तितम् । इति विवर्तितम् (१) अपसृतं लक्षयति - तदिति । तस्य विवर्तनस्य निवृत्त्या अपसृतम् । तत्पाविवर्तने प्रयोज्यम् । इत्यपसृतम् (२) प्रसारितं लक्षयति-प्रसारितमिति । उभयतो विस्तृतत्वे प्रसारितम् । तन्मुदादिषु प्रयोज्यम् । इति प्रसारितम् (३) नतं लक्षयति - न्यञ्चितेति । न्यञ्चित अंसो नितम्बो यस्मिन्, तथाविधं पार्श्वनतम् । तदपसर्पणे प्रयोज्यम् (४) उन्नतं लक्षयति - तदिति । तद्विपरीतं पार्श्वमुन्नतम् | तदुपसर्पणे प्रयोज्यम् । इत्युन्नतम् (५) ॥ -३०३-३०६ ॥ इति पञ्चविधं पार्श्वम् (क०) कीं विभज्य लक्षयति-कम्पितोद्वाहितेत्यादि ॥ इति पञ्चविधा कटी । ॥ ३०७-३११ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy