SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अस्य प्रस्तारः पश्यमस्तालाध्यायः SSS SSSS S नि पनि पनि प्रनिश ॥ मात्रा १ ॥ SSSSSSSS निशनि तानि तानिश ॥ SSSSSSSS शता ताश ताश तासं ॥ " SISS IS संता शता शता ॥ 97 २॥ ३ ॥ इत्येकं वस्तु स्तुत्रान्ते शीर्षकं यथाक्षरेण द्विकलेनोत्तरेण वा । SSSSSSSSSSSS निप्रता शनि तानि शतानि सं इति शीर्षकम् इति द्विकलमद्रकम् ३९ पादभागा द्वितीया मात्रा । अन्ते चत्वारः पादभागास्तृतीया मात्रा भवति । ' पादभागैश्चतुर्भिस्तैर्मात्रा स्यान्मद्रकादिषु' इति पूर्वोक्तमनुसंधेयम् । एतन्मात्रात्रयमेकं वस्तु । एवंविधवस्तुत्रयात्परं द्विकलेनोत्तरेण द्विकलषटूपितापुत्रकेण शीर्षकं नामाङ्गं गातव्यम् । तत्र स्यादुपोहनमिति । तत्र द्विकलमद्रके त्रिकलं तिस्रः कला यस्येति तथोक्तम् । कलिकं द्विकलं न वेति । अत्र त्रयः पक्षाः ; प्रत्युपोहनं कलिकं वा द्विकलं वा न वा स्यादिति । कल्किं कलया निर्वृत्तम् । अन्यत्पूर्वमद्रकवद्भवेदिति । अत्रोपयुक्ताभ्योऽवशिष्टासु त्रयोदशसु कलासु ; 'शद्वयं ताद्वयं शम्यं तालौ च द्विः शतौ च सम्' इत्युक्तप्रकारेण पाता योजनीया इत्यर्थः । प्रस्तारस्तु Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy