SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ५४४ संगीतरत्नाकरः पुटसंख्या ३६८ ३७७ ३७९ ३७२ २११ १४२ १३९ २८७ २९४ लक्षयन्त्यन्तराण्यास लक्ष्म द्विकलत्रत्किंतु लक्ष्ममात्रमथो वक्ष्ये लक्ष्मान्ताहरणादीनां लक्ष्मेदं योजयेत्सर्व लक्ष्यज्ञास्वावजं प्राहुः लक्ष्ये तु दृश्यते स्थायी लक्ष्ये तु पञ्चमः स्थायी लक्ष्ये तु सर्ववंशस्थाः लगौ लपौ गपौ चेति लमां द्वितीयप्रान्तेन लघवोऽष्टादशान्ये स्युः लघवोऽष्टौ गुरुर्लाश्च लघुगुर्वात्मकैतिः लघुद्वयं द्वतश्चैकः लघुनि व्यापकं ह्रस्वं लघुप्लुतावुत्सवः स्यात् लघुमेरावधः पतिः लघुमेरुवदन्यत्नु लघुमेरौ कोष्टपङ्क्तीः लघुर्गुरुर्दूतद्वन्द्वं लघु तद्वयं चान्ते लघुतानां त्रितयं लघुर्ती द्वौ गुरुरिति लघुनिरन्तरे त्वस्मिन् लधुर्यत्रातिकीर्णोऽसौ लघुस्थाने गुरुज्ञेयः लघुहीनादुपक्रम्य लघूकृत्य ग्रहे न्यासः पुटसंख्या २९२ लघूकृत्य तृतीयं च ४३ लघूकृत्य द्रुतं कृत्वा ४४८ लघुकृत्य लघोः पूर्वी ९१ लघूकृत्याधरस्या ३६६ लघू ग्रहद्वितीयौ च ४७. लघोरके न लभ्येत ३०३ लघ्वन्ते दत्रयं सिंह ३१२ लघ्वादितालो लोकेऽसौ ३६८ लध्वी सा किंनरी प्रोक्ता १९५ लध्वीदण्डगतं देय २८७ लष्व्याः स्याद बृहती वायु २६६ लङ्घयेल्लचितादूर्ध्व २७२ लपौ गपौ पगौ लाद्वः २५६ लपौ गलौ प्लुत: कीर्तिः १३९ लप्लुतो सगणोऽनङ्गः १३८ लब्धाङ्कन्यूनितान्त्याङ्क १५६ लब्धाङ्कयोगहीनेऽन्त्ये २१६ लब्धेऽधोव्रजनं शेषात् २२० लभ्यते तत्र नष्टाङ्क १८४ लयं तालं विरामंच १४८ लयवैधादादिमध्य १४२ लयप्रवृत्तिनियमः १५७ लया: कमात्समादौ स्युः १४६ लयादिन्यासापन्यासं १६९ लयान्तरे स्वतन्त्र स्यात २५८ लयोऽक्षरे पदे वाक्ये १८८ ललितं ययुट्टवणं १८५ ललितायास्तदा प्रोक्तं ३७१ ललिते द्वौ द्रुतौ लो गः ३१३ १४५ १४९ १५१ २१६ २११ २२० २०८ २६३ ११३ २४ ३८५ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy