SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ मार्ग चित्रं वार्तिकाख्यं मार्गदेशीगतत्वेन मार्गभेदाच्चर क्षिप्र मार्गस्थ स्या मार्गा: स्युस्तत्र चत्वार: मार्गासारितकं लीला मितं कलाभिरष्टाभिः मितः शिरः पृथक्प्रान्त मितश्चतुर्मुखे दण्डे मिता खानिः परं लक्ष्म मिता खानिर्भवेत्तार मितानि पूर्वत्रच्छेषं मितानि लक्षणं शेषं मितानि सप्त प्रत्येकं मितो दण्डो विश्वमूर्ती मिथ्या प्रयोग बाहुल्यं मिलन्ति मुदिता वंशा: मिलन्ति सर्ववंशानां मिश्रे खण्डत्रयं यत्र मिश्रोऽन्तः षडिधः प्रोक्तः मिश्रो द्रुतचतुष्का स्युः मीयते च ततोऽस्माभिः मीयन्ते सर्वभेदस्था: मुकुन्दे तु लघुर्बिन्दु मुक्ततन्त्री भवं कृत्वा मुक्कतन्त्र्याथ षड्जः स्यात् मुकशब्दात्मकं देह मुक्ते तु ताररन्ध्रेऽन्य मुक्त्वा तृतीयं स्पृष्टा च लोकानामनुक्रमणिका संख्या २६२ ४, ३९२ २४ ३९२ ५ २६५ ४२६ ३४२ ३४६ ३४४ ३६१ ३५१ मुखं दक्षिणपाणिस्थ मुखतालेन वा कार्य 11 ४२६ ७३ १४५ २२७ मुखप्रतिमुखे स्यातां मुखयोर्बोहणं दत्वा ३४४ ३३२ मुखात्परं प्रतिमुखं ३३४ मुखार्धमानमध्यासौ ३४५ मुखे त्वङ्गुलेः पिण्ड: ३४२ मुखे मुखे शङ्कवच मुखे वामे तु झेंकार : मुख्यवीणाप्रयुक्तस्य मुखरन्ध्रं च तस्याः स्यात् मुलरन्ध्राताररन्धं मुरन्ध्रादङ्गुलानि मुखरन्ध्रेऽङ्गुलं मानं मुख्येयं सर्ववीणानां मुद्रित: स्वररन्ध्रः स्यात् मुद्रितास्तु ग्रहः प्रोक्तः पूर्वपूर्वमात् मुदितेषु भवेत्षड्ज: मुदितोऽस्या महो वंशे मुरल्याख्योऽपरो वंश: मुष्टिप्रायश्च मध्योऽस्याः १७८ मुहुः सारणया तन्त्री १५८ मुहुर्विधायोपशमं २९२ मूर्च्छनारागभाषादे: २८४ मूलतः पञ्चमांशोन ४६० मूलत: सप्तमांशोनं ३२५ मूलत: सप्तमांशोन ३८४ मूलतश्चाग्रपर्यन्तं ५३९ पुटसंख्या ४८१ १०५ २७३ ४६० ३८८ ३१९ ३८८ ३५२ १२७ ४८३ *ઢ " ४८१ २४९ २४८ ३३८ ३६७ ३५२ ३२३ ३७२ ३२२ ૪૮૨ २४१ ४३४ ३३६ ३४१, ३४५ ३४८ ३३४ ३९१ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy