SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ संगीतरनाकरः पुटसंख्या ३९५ ३१. ३६५ १८४ १८० २८९ ४६९ २९२ २९४ ३९९ ४१३ पुटसंख्या ३३१ पद्मासनोपविष्टेन ३३२ पमागत्य विलम्ब्याएं २६९ पमान्दोल्य प्रकम्प्यापि १३६ परासां शेषकोष्ठेषु ३.९ परासु शेषकोष्टेषु ४८. परितोऽर्धालन्यूना ८ परिधाबालमिता ३४२ परिधिईश्यते तत्र २७२ परिधिस्तु तृतीयांश ४५ परिधौ दधते मानं २२ परिधौ संमिते ते च ३०४ परिवृत्तः षोडशेति ४१८ परिवृत्तो हस्तपाट: . ४२६ परिशेषस्तथा साल्यात २८५ परे कृतार्थे ग्राह्यः स्यात् ३०३ परे परेऽवरोही स्यात ३०२ परेषु च निवृत्तेषु ३५८ परो द्विरधरोऽय स्यात् ४१६ परो यद्यकृतार्थ: स्यात् २३० परौ स्वरौ द्रुतीकृत्य २८३ पले: स्यात्पञ्चविंशत्या ६ पश्चिमाधै प्रतिमुखं ४५३ पाट: पाटाक्षरं यद्वा २१६ पाटप्रभववाद्यानि २०९ पाटभेदाश्च वाद्यानि २१४ पाटविन्यासभेदाः स्यः २१७ पाटस्य खण्डनाद्वाथे ४३९ पाटा: किटकिटा मुख्या: ४२६ पाटा सनकटा मुख्या: पचमांशोनितं मानं . पचमानमिता: शेषं पश्चमी शम्यातालाभ्यां पचमो निःशङ्कलील: षश्चमो लक्ष्यते स्थायी पचरन्ध्रे तथोडल्यौ पचलप्वक्षरोचार पञ्चविंशतिराख्यात पञ्चविंशत्यक्षरं स्यात् पक्ष षट् सप्त वा वस्त पश्च सप्त नवापि स्युः पक्ष स्वरान्न्यस्यते चेत् पञ्चहस्त: पश्चपाणिः पश्चहस्तो हस्तपाटः पश्चाहुल: परीणाहः पञ्चानारुह्य तुर्य च पश्चारुय निषादान्तान् पञ्चेति फू-कृतेदोषान् पटहस्य हुडकाया: पटहो मर्दलश्वाथ पासत्रपयीं तन्त्री पताका तूर्वगमनात् पताकेन हततिः पतितात्सह पूर्वाभ्यां पतिताद् गुरुलाभः स्यात् पतितालः पात्यपात पतिते वृत्तगुका पदं वदन्ति वाद्यज्ञाः पदेशर्मिरस्यां स्यात् २९४ २.९ २१८ २५२ ४८१ ४२४ ४९४ ४९१ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy