SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ दशभिः संयुतं वायं दशमं द्व्यङ्गुलं हीनं दशमुष्टिमितं दण्डं दशमुष्ट्यधिकं मानं दशमैकादशे प्रो दशहस्तगुणोपेतः दशाङ्गुले मुखे तस्या: दशाङ्गुलो महानन्दः दशेति शुष्कवाद्यानि दीपको दलगा द्विद्विः दीपक दीक्षण दीप्तं नृत्तं च तामाहुः दीप्तवृत्ते भवेदेषा दीतैर्वर्णैः कचित्कापि दीर्घ खण्डं ततोऽल्पं च दीर्घीकृत्य तृतीयं च चार्मेण कोणेन दशब्देन भीरूणां दृश्यते मध्यमादेस्तु दृश्यते यत्र तं प्राहुः देकारादीनि यत्रासौ देकाराद्यलंकृताद्यन्ता देवा तुम्बु देवता गातरः सप्त देशाख्या स तदा लक्ष्ये देशीतालप्रपचेन देशीतालस्तु लघ्वादि देशीताला : समादिधः देशीपटहमेवाहुः श्लोकार्थानामनुक्रमणिका पुट संख्या ४९७ देशीरागेषु निर्णीतः २९१ देशीवंशेषु सर्वेषु २८३ देशीस्थोऽप्येवमेव स्यात् देश्यास्तदायं स्वस्थानं " २९५ देहसौष्ठव संपन्नः ४९८ दैर्घ्यमष्टा गर्भी ४८१ ३२१ २६५ १५० देये पञ्चाङ्गुला वक्त्रे देयें मुष्टौ तु विस्तारः दैर्ध्य स्यान्मध्य विस्तारः दोरकं नागपाशेन १३७ दोरको वासुकिर्जीवा ४३१ द्रुतं कृत्वा पश्चमं तु ४३६ द्रुतमध्य विलम्बे: स्यात् ४४७ द्रुतमेरुर्लघोर्मेरु: ४३१ ३७२ ४८३ द्रुतहीनादयो द्वयादि ४८५ द्रुनहीनादयो भेद ४५४ ४९० ४७० तत्रयं लघुद्वन्द्वं द्रुतत्रयं विरामान्तं ३६४ द्रुतहीनायकोष्ठासु ४११ ४२४ द्रुताकानन्तरं कार्य द्रुतादिकाल्लयाना सां ब्रुतादिनियमः सोऽत्र द्रुतादिरचनाभेदात् तादिसिद्धयै तनाद ३०६ श्रुताद् द्रुततरं मानं २२ द्रुताद् द्रुतौ विरामान्तौ १३४ द्रुताद्याद्यक्षरैर्ज्ञेयं १३७ ३९५ हुते बिन्दुर्विरामान्ते ते लब्धे ततः पूर्वै: ५२७ पुट संख्या ३०१ ३५० ३९४ ३७२ ३१८ ४७९ ४८० ३१५ ३१४ २३६ २३७ ३७१ २६ १६० १५७ १५६ १८२ २०६ २१५ २१३ २६२ २०६ १३५ ४९० xxe १३९ १३८ Scanned by Gitarth Ganga Research Institute 11 २१२
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy