SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५२४ तिरवीं तत्परामूनां तिरिकितिरिकिरिति तिर्यक्पङ्क्तिस्थकोष्ठाङ्कैः तिर्यक्संस्थेन देण तिर्यग्रन्ध्रे चलं शङ्कु तिर्यमन्ध्रे निवेशोऽस्य तिर्यग्दैर्घ्यं तावदन्यत् तिर्यग्यवोदरैः षड्भिः तिर्यग्यवोदरैः साधैः तिर्यखाराजिता च तिनस्तिस्रस्तथा तन्त्रीः तीव्रातीव्रतया वायोः तंतुमित्यपरे प्राहुः तुण्ड किन्येव चुक्का स्यात् तुम्बकं मध्यरन्ध्रं स्यात् तुम्बं दण्डस्थककुभ तुम्बं धृत्वाथ पादाभ्यां तुम्बं वक्षसि निक्षिप्य तुम्बस्योत्सेधतस्तस्य तुरङ्गलील: शरभ तुरुतुर्यपि सा लोके तु कृत्वा तमाहत्य तु चोक्त्वा तृतीयं च तुर्य चोक्त्वा द्वितीयादीन् तुर्य ततस्तृतीयं च तुर्य द्वितीयतस्तु त्रीन् तु विलम्ब्य कृत्वा च विलम्ब्य तत्प्राचं संगीतरत्नाकरः पुटसंख्या १७९ तुर्य पश्चमतुर्योश्च ४७१ तुर्यवस्तूतरार्धस्थैः २०३ तुर्यस्वरं द्वितीयं च २३४ तुर्यादिव्यत्ययेऽप्येवं २८३ २९० २८९ २८८ ३४५ ४९५ ४७१ ३२८ ४८० ३९० २३६ तुर्यादयो निषादाया: तुर्यायां द्वादशस्तालः तृतीयं ग्रहपाश्चात्य तृतीयं च ततोऽधस्थं तृतीयं तधस्थं च तृतीयं तु तृतीयांश तृतीयं द्विखिराहत्य तृतीय कम्पन दू तृतीयग्रहतां त्वस्या तृतीयप्रहृता त्वस्या तृतीयतुर्यसार्योऽस्तु २८६ तृतीयपञ्चमाङ्काभ्यां ३१५ तृतीयपञ्चमोपान्त्य तृतीय भागरहित २८३ २३५ तृतीयस्त्वस्य वंशेषु १३६ तृतीयादिगळेषु स्युः ३९० तृतीयाधस्तनस्थाने ३७८ ३७१ तृतीये गुरुणि प्रोक तृतीये तु तृतीयो गः ३०५ तृतीये सप्तके स्थानं तृतीये स्याच्चतसृभिः " ३८३ तृतीयोऽस्याः स्वरो वंशे ३६७ तृतीयो दृश्यते प्राय: ३७२ ते चानन्ता न शक्यन्ते १९४ ते द्वे रजयितुं शके पुटसंख्या ३१० ६० ३६३ २९८ ३०० ८४ ३७४ ३०३ ३०७ २९३ ३८५ ३६२ ३७८ ३७४ २८६ १६४ २०८ २९३ ३७१ ४७ २२० ૩૪ २६६ २४७ १८ ३८५ ३७० ३९६ ३३६ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy