SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ५२२ संगीतरत्नाकरः पुटसंख्या ३८२ ३७२, ३७६ ३९४ ३२७ ३९२ ४६२ ४८६ २४० ४१२ ४८९ १८ २४२ तबृन्दं द्वित्रिचतुरैः तद्भेदप्रत्ययार्थ तु तद्भेदास्त्वेकतन्त्री स्यात् तद्वन्ध्रे दण्डान्तरालं तद्वदेव ततः संधिः तद्वद्यथाक्षरः कार्यः तपूर्णसरबद्धं वा तद्वलयान्तरं मार्ग तद्विदो वादयन्त्येता तन्त्रिकागर्भितं वाम तन्त्री वध्वा ततोऽधस्तात् तन्त्री यत्र तदाचष्ट तन्त्री लमानुष्ठपार्धा तन्त्रीकर्षोऽङ्गुष्टतर्ज तन्त्रीणामेकविंशत्या तन्त्रीयेऽथ दादाय तन्त्रीद्वयेन नकुलः तन्त्रीपत्रिकयोरन्तः तन्त्रीप्रान्तान्तरे क्षिता तन्त्रीभागस्तृतीयांश तन्त्रीभिः सप्तभिश्चित्रा तन्त्रीमानेन बनीयात् तन्त्रीरन्ध्रात्पुरः स्वाघ्रि तन्त्रीसंलग्मजीवातः तन्व्या संवेष्टय ककुभं तन्त्र्यायव करणं तन्त्र्योस्तृणशलाकां च तन्मध्ये तु समा कोष्ठे तपौ लगौ द्रुतौ गौ ल: पुटसंख्या ४६९ तमान्दोल्य द्वितीयं तु १६. तमेव स्थायिनं कृत्वा २२९ तया चानामयान्यत्र २९. तया तु स्वेच्छया वक्त्रं ८९ तया यद्वाद्यते रन्ध्र १२ तयावगुण्ठ्य वलयं ४४४ तयोरकसरो जोडा १०७ तयोर्द्विगुणतां न्यस्य ४२९ तरूणां जातयस्तितः ४८१ तर्जनीपार्श्वलमाया: ३१६ तर्जनीमध्यमानामा २५९ तर्जन्यकुष्ठयोरन २४१ तर्जन्या च पृथक्पाद २४३ तर्जन्या धार्यते विन्दुः २४८ तर्जन्या मध्यया वाय २८७ तलं कृत्वावरोहण २४८ तलघाताष्ठमुष्टेः २३६ तलपाटस्तु मलप २३४ तलप्रहारः प्रहरः २८९ तलप्रहारहेतुः स्यात् २४८ तलप्रहारो वलित ३१५ तलहस्तोऽर्धचन्द्रश्य २८९ तलाङ्गुष्ठप्रहारेण २४६ तले केचिदिह प्राहुः २३६ तलेन दक्षिणो हस्तः २५१ तलेन हत्वा प्रहरेत् ४७८ तस्मात्कृत्वावरोहण १८१ तस्मात्तृतीयतुयें तु १४६ तस्मादधस्तनौ स्पृष्ट्वा २५९ ४५३ ४१३ २३९ ४१३ ४०८ سر و سه २९० ३१३ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy