SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ चतुष्कले नेकले चतुष्कलेनोत्तरेण कोलकत् चतुष्कलौ तौ द्विगुणौ चत्वारिंशत्पृथग्रन्ध्र चत्वारो गास्तथा ला स्युः चत्वारो लघवोऽशब्दा: चत्वारो हस्तपाटाः स्युः चर्चिका देवता चास्यां चर्मणानद्धवदना चर्मनद्धाननो बद्ध: चर्मावनद्धवदनं चर्यागाने च पूजायां चलनं मणिबन्धस्य चलशङ्कं गळे रन्ध्रं चलशङ्कुभ्रामणादि चारुवणिकालम चार्मणेनास्य कोणेन चित्रा वाचः प्रवर्तन्ते चित्रा वाद्यप्रधानत्वात् चित्रा वीणा विपची च चित्रा वृत्तिर्दक्षिणा च चित्रायामकुलीमात्रं चित्रिता ललिता स्निग्धाः चित्रे त्वेकमितीमानि चिरमध्यद्रुतलया: छ छण्डान्ता रिगोणी सा लोकानामनुक्रमणिका पुटसंख्या ३३ छन्दकासारिखे वर्ष ४१ छन्दसा भूरियेन १०२ छन्दो धारा केकुटी च १० छन्नाननो बद्धचर्मा ४५१ २७३ १४६ ३९८ ४७१ ४८२ ४८३ जनको नयसा वक्रः २२८ जयघण्टा ततः कम्रा जयघण्टा समा श्लक्ष्णा जयश्री रगणाल्लो गः छायानट्टाख्यरागस्य छिद्रं यस्याश्चतुर्थांशे छिद्रे न्यस्याथ संकीलं छेदैर्ध्य केः समायुक्तं ४७९ ४०३ २८६ २९० ४१८ ४८५ ज जलाशयसमीपस्थ जाताः पञ्चेति पञ्चभ्यः जाता हस्तजपास्तु जात्यंशे मध्यमग्राम २२५ जायतेऽस्यापि वंशे तु २६२ जायते तादृशैः पाटैः २२९ जायते शार्ङ्गिणोकोऽसौ २६२ जायन्ते वैणशारीर २४८ जितश्रमकरद्वन्द्व : २७७ जो लघुद्द हृतौ पश्च १२४ ज्येष्ठतालेन चेज्ज्येष्ठा २६ झ झ झण्टुं दिगिदिगि ४३६ झण्टुमायक्षरैरेव ५१९ पुटसंख्या २९ ४५७ २४४ ૪૮૪ ३७९ ४७० २८७ ४५१ १५५ २३० ४९३ १४८ ૪૬ ३९७ ४२२ २७९ ३८३ ४२२ ४०४ ३२७ ३१८ १४५ १२३ ११६ ३४ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy