SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ APPENDIX I श्लोकार्धानामनुक्रमणिका पुटसंख्या ३४० ३५२ २९६ २९४ ३९३ ३३९ २८२ पुटसंख्या अनुलं निस्तुषेः षड्भिः २५१ अङ्गुलं यवपादेन ३५ अङ्गुलं षड्यवं चात्र १६९ अकुलं सयवदन्द्वं २०८ अकुलत्रयविस्तारं ४९७ अकुलत्रयविस्तारा ४२४ अहुलत्रयविस्तारां ४६३ अङ्गुलत्रितयं मानं ३९१ अङ्गुलद्वन्द्वपरिधि: ४८८ अङ्गुलदयविस्तारं २८२ अनुलद्वितयं मानं १८१ अङ्कुलस्य त्रिभिः पादः १९७ अकुलाधिकपार्श्व च १९७ अनुलानां दण्डमानं २०९ अकुलानां यवार्धानां १६९ अकुलानामन्तराणि २२९ अकुलानि त्रयस्त्रिंशत् २४८ अकुलान्यन्तरालानि ४.८ अकुलार्धं पृथड्मानं ४५२ अङ्कलीभिश्वतसभिः ३४५ अक्लीमेदमात्रेण ३२. अकुलीसारणाभ्यासः अंशसंवाद्यन्यतर अंशे तदनुवादी च अकृतार्थेन पूर्वेण अकृतार्थों ततस्ताभ्यां अक्षराद्यापूर्व च अखण्डताला: पाटाश्चेत् अखण्डितष्टाकणी सैक अग्रं द्वित्राकुलं तस्य अमिधूमहतं जीर्ण अप्रादधस्तात्पादोने अङ्कः कार्योऽथ तैरकैः अक्का दलगपानां स्युः अक्कान् गृहीत तेऽप्यन्त्य अङ्काभावे गृह्यन्ते अङ्काभावे ता प्रायाः अङ्कित्वा स्वरदेशानां अङ्केत च स्वरस्थान अङ्गपाटश्च पैसारः अजमगीकृतं सान्दः अडलं तेन पूर्वोक भलं निवबन्धासौ २८२ ३३९ ३३२, ३५४ ३४२ ३४३ ३४७ ३५० ३४३ २४२ २५९ ३५९ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy