SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ४९६ संगीतरत्नाकर: क्षिप्ताभिस्तादृशचद्रवलया बलिभिर्युतः ॥ १२०३ ॥ वक्षोये जानुनोर्मध्ये यद्वा संधार्य वाद्यते । अयं च करशाखायै रालालिप्तो विघृष्यते ।। १२०४ ॥ कवचास्थडरटाः पाटाः पाटहावेह संमताः । सप्ता देवमुनयो देवताः शार्ङ्गिणोदिताः ।। १२०५ ।। इति पट्टवाद्यम् सन्त्यन्यान्यपि वाद्यानि लोके भूयांसि यानि च । तेषु विस्तारसंत्रासादुदास्ते सोढलात्मजः ।। १२०६ ॥ इति घनवाद्यलक्षणम् हस्तप्रमाणो भवेत् । ऊर्ध्वमधश्व स्थितयोः द्वयोः लोहकृतयोः सरिकयोः त्रिवृद्रज्जुतुल्ययोः निक्षिप्ताभिः लोहमयक्षुद्रवलयावलिभिः संयुक्तः पट्टः कर्तव्य इति संबन्ध: । वक्षसोऽये जानुमध्ये वा धारयित्वा वादयेत् । अयं च पट्टः, रालालिप्तः, राला वृक्षविशेषः, तस्य निर्यासेन लिप्तः, कराड्गुल्ययैः विघृष्यते । अस्य कखचा: थडरटा: पाटहाश्च पाटाः । अत्र सप्त देवमुनयो देवताः ॥ - १२०० - १२०५ ॥ इति पट्टवाद्यम् ( क ० ) अन्यान्यपि वाद्यानि लोकानुसारतो द्रष्टव्यानीत्याहसन्तीत्यादि ॥ १२०६ ॥ इति घनवाद्यलक्षणम् (सु० ) अन्येषु लोकप्रसिद्धेषु वाद्यभेदेषु विस्तरभिया शार्ङ्गदेव उदासीनो भवति ॥ १२०६ ॥ इति घनवाद्यलक्षणम् Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy