SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः संपक्केष्टाकस्य कलाः पितापुत्रकोदिताः। संनिपातस्तु नास्त्यत्र योनिवद् द्विकलादिके ॥ ३७ ।। SSSSS ताशता शता इत्येककलसंपकेष्टाककलाविधिः । भेदद्वयेऽस्योद्घट्टाख्यतालस्य च कलाविधिः । S ताशन इति द्विकलोट्टकलाविधिः । SS SS SS SS SS SS आनि विश आता विश आनि विसं । इति चतुष्कलोट्टकलाविधिः । SS SS SS SS SS SS. निप्र ताश निता निश ताप निसं इति द्विकलसंपक्केष्टाककलाविधिः । ssssssssss आनि विप्र आताविश आनिविता आनिविश आताविप्र आनि विर्स इति चतुष्कलसंपक्केष्टाककलाविधिः । (क०) योनिवत् द्विकलादिक इत्यादि । अस्येति । संनिहितस्य संपक्केष्टाकस्य उद्धट्टाख्यतालस्य च द्विकलादिके भेदद्वये द्विकलचतुष्कलयोरित्यर्थः । कलाविधिः; कलानां निःशब्दानां सशब्दानां च विधि: विधानम् , योनिवत् संपक्केष्टाकस्य योनिः कारणं षपितापुत्रकः । उद्घट्टस्य योनिः कारणं चच्चत्पुटः । द्विकलचतुष्कलयोः तयोः गुरुषु पूर्व यः पातकलायोग उक्तः, स एवानयोरपि कर्तव्य इत्यतिदेशार्थः । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy