SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः वितालस्त्वादिमध्यान्त विकृतस्ताल इष्यते || १०१० ॥ इति विताल: हस्तेन वितताङ्गुष्ठविरलाङ्गुलिना क्रमात् । पताकेन हतैर्जातैः पाटैः स्यात्खलकाभिधः ।। १०११ ॥ इति खलक: समुदायो निजैः पाटैः समस्तातोद्यवादनात् । इति समुदाय: पाटानां पृथगुक्तानां मिश्रणाज्जोडणी मता ।। १०१२ ॥ इति जोडणी उडवः सलयात्तालाद् द्वितालाच्च लयोज्झितात् । इत्युडव: तलपाटस्तु मलपोन्मिश्रपाटपबन्धः ॥ १०१३ ॥ इति तलपाट: निजैर्या तद्धियोंदेभिर्व्यापकैरक्षरैस्तथा । ४५३ विकारं प्राप्तः ताल एव विताल इत्युच्यते इति विताल: (१६) ; हस्तेनेति । विततोऽङ्गुष्ठः, विरलाश्चाङ्गुलयो यस्मिन् एवंविधेन वक्ष्यमाणपताकाख्यहस्तेन कृताघातैर्जातैः पाटैस्तु खलक:, इति खलक : ( १७ ) ; समुदायेति । निजै: सहजैः पाटैः समस्तवाद्यवादनात् समुदाय:, इति समुदाय: (१८) ; पृथगुक्तानां पाटानां मिश्रीकरणे जोडणी, इति जोडणी (१९); पूर्वोक्ततालसहितात् लयप्रबन्धात् वितालप्रबन्धाच्च लयहीनात् कृताद्धेतोः उडव:, इत्युडव: (२०); पूर्वोक्ततलप्रबन्ध मिश्रितपाटप्रबन्धादुत्पन्नस्तलपाट:, इति तलपाट: (२१) ; Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy