SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पश्चमस्तालाध्यायः १० द्विकले पादभागः स्यात्पादभागश्चतुष्कले । SS SS SS SS SS SS SS SS आनि विश आनिविता आशाविप आनिविसं । इति चतुष्कलचच्चत्पुटकलाविधिः । SS SS SS SS SS SS आनिविश आताविश आनिविसं इति चतुष्कलचाचपुटकलाविधिः । SS SS SS SS SS SS SS SS आनिविप्र आताविश आनिविता आनिविश SSSSSSSS आताविप आनिविर्स इति चतुष्कलपपितापुत्रककलाविधिः । द्विकले पादभागे उक्तप्रकारेण पातकलायुक्तो गुरुद्वयात्मक आदावावापे निःशब्द क्रियाभेदेऽधिके सति विक्षेपके तद्भेदान्तरे ; अन्तरा; मध्ये क्षिप्ते सति चतुष्कले पादभागः स्यात् । आवापविक्षेपगुरुद्वयाधिक्यादित्यर्थः । द्विकले चच्चत्पुटे तावत् निशाविति द्विकलः पादभागः । तस्योक्तप्रकारेण कलाद्वयान्तरयोगे सत्यानिविशेति चतुष्कलचच्चत्पुटे चतुष्कल: प्रथमः पादभागः स्यात् । वितेति द्वितीयः पादभागः । तस्याप्येतत्कलाद्वययोगे सत्यानिवितेति चतुष्कल: स्यात् । शप्रेति तृतीयः पादभागः । तस्यापि कलाद्वययोगे सत्यानिविसमिति चतुष्कलः स्यात् । एवं चाचपुटादिष्वपि योजनीयम् ॥ ३१॥ __(मु०) एतेषु चतुष्कलेषु कलाविधिं कथयति-आदाविति । द्विकल: द्विकलसंबन्धी पादभागः चतुष्कले ज्ञातव्यः । आदौ ; अधिके आवापे क्षिप्ते सति ; अन्तरा; मध्ये अधिके विक्षेपे क्षिप्ते सति ; ततश्चतुष्कले चच्चत्पुटे प्रथमगुरौ आवापः ; द्वितीयगुरौ निक्रामः ; तृतीये विक्षेपः ; चतुर्थ शम्या ; Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy