SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४२१ षष्ठो वाद्याध्यायः कारबहुलं वायं कीर्तयन्ति कुचुम्बिणीम् ॥ ९११ ॥ इति कुचुम्बिणी (४) बोल्लावण्येव पाणिभ्यां क्रमाद्वा युगपत्कृतैः । भूरिभिः संभृता पाश्चारुश्रवणिका भवेत् ॥ ९१२ ।। शुद्धैश्चित्रः क्रमात्पाटैः शुद्धा चित्रेति सा द्विधा । इति चारुश्रवणिका (५) अलग्नः कुण्डलीस्पर्श विना कोणप्रहारतः ॥ ९१३ ॥ इत्यलग्नः (६) कर्तरी समपाणिश्चावघटो यत्र तु क्रमात् । सोक्ता परिश्रवणिका श्रीयज्ञपुरमरिणा ॥ ९१४ ॥ इति परिश्रवणिका (७) समपहारो युगपत्करद्वन्द्वेन घाततः । __ इति समप्रहार: (८) कुडुबोद्भवपाटाभ्यां वाद्यं कुडुवचारणा ॥ ९१५ ॥ यूथैश्वारुप्रवणिका; सा द्विप्रकारा-शुद्धा, चित्रेति । शुद्धैः पाटैविरचिता शुद्धा, चित्रैः पाटैविरचिता चित्रेति ; इति चारुश्रवणिका (५) कुण्डलीमस्पृश्य कोणप्रहारे कृते अलग्नः ; इत्यलमः (६) पूर्वोक्तकर्तरीसमपाण्यवघटाः यत्र क्रमेण क्रियन्ते सा परिश्रवणिका ; इति परिश्रवणिका (७) समकालं करद्वयेन घाते कृते सति समप्रहारः ; इति समप्रहारः (८) कुडुवाजाताभ्यां पाटाभ्यां कुडुवचारणा । कुडुवश्च वादनदण्डः, कोण इति चोच्यते । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy