SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४१६ संगीतरनाकरः तलपहारो वलितभेदितो भ्रमरो यथा । दं थं दें झेंद्र४ खुखुंधुरि दयोंगि। इति भ्रमरः (१) संकरात्करपाटानां कुश्चितः कथितो यथा ॥ ८९५ ॥ खुखुंधरि२ धरिगिगिड२ दन्हें२ खुंखं दन्हें२ गिरिगिडिदर दत्योंगि थोगिर। इति कुश्चित: (२) इति चित्रपाटद्वयम् इत्यष्टाशीतिहस्तपाटलक्षणम् । पटहस्य हुडुक्कायाः पञ्च सञ्चान्ब्रुवेऽधुना । स्कन्धकूपेरयोस्तद्वदगुष्ठमणिबन्धयोः ॥ ८९६ ॥ उत्थितः सचाख्यः पाटः, इति सञ्चः (१) करसञ्चेनाङ्गुष्ठघातेन चोत्पन्नो विच्छुरितः, इति विच्छुरितः (२) ॥ -८९३-८९४ ॥ ___ इत्यलमपाटद्वयम् (क०) अथ चित्रपाटस्य भेदद्वयं दर्शयति-तलमहार इत्यादि ॥ ८९५ ॥ (सु०) चित्रपाटयोर्लक्षणमाह-तलेति । पूर्वोक्ततलप्रहारेण, पूर्वोक्तवलितेन च मिश्रितो भ्रमरः, इति भ्रमरः (१) अन्येषां करपाटानां संकरात् कुञ्चितः, इति कुञ्चित: (२) ॥ ८९५ ॥ इति चित्रपाटद्वयम् इत्यष्टाशीतिहस्तपाटलक्षणम् (क०) अथ पञ्च सञ्चान् लक्षयति-पदहस्येत्यादि॥८९६-८९९॥ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy