SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः मुद्रिते पूर्वपूर्वस्माद्वंशान्मुद्रितरन्ध्रकात् । इदानीं तादृशीं वंशस्वरूपरचनामिपाम् ॥ ६१६ ॥ शादेवः समाचष्टे शिवानुग्रहशुद्धधीः । वंशपद्धतिरेषा च शाझविद्याभिधीयते ॥ ६१७ ॥ अमुलं षड्यवं चात्र रन्ध्रादिमितये मतम् । एकवीरे दण्डमानं सपादद्वादशाङ्गुलम् ॥ ६१८ ।। यवार्धनाधिकं तस्य शिरोन्तौ द्वयङ्गुलौ पृथक् । मुखरन्ध्रेऽङ्गुलं मानं तारादौ सुषिराष्टके ।। ६१९ ।। प्रत्येकमगुलदलं तेषां त्वन्तरसप्तके । यवद्वयं पृथङ्मानमुक्तं श्रीशामिरिणा ॥ ६२० ॥ सवेवंशेषु तारस्य मुखरन्ध्रस्य चान्तरे । एकवीरादिसंज्ञाभिर्विज्ञेयाङ्गुलसंमितिः ।। ६२१ ॥ उमापतौ त्रिपुरुषे चैकैकाङ्गुलवर्धितम् । दण्डमानं परं लक्ष्म त्वेकवीरवदिष्यते ॥ ६२२ ।। चतुर्मुखे दण्डमानं पादन्यूनयवाधिकैः । त्तरे वंशे पूर्वस्मात् मुद्रितरन्ध्रात् वंशात् यथा एकैकस्वराधिक्यं जायते । इमां वंशस्वरूपरचनां शिवानुग्रहशुद्धधी: शादेवः समाचष्टे । एषा वंशपद्धतिः शाङ्गविद्येत्यभिधीयते । अङ्गुलपरिमाणं चैकवीरादिसंज्ञा भिरेव ज्ञातव्यम् । अगुलमिति । अत्र प्रकरणे षड्यवप्रमाणमगुलं ज्ञातव्यम् ॥ ६०७-६१७- ॥ (सु०) एकवीर इति । एकवीरवंशस्य दण्ड: यवाधिकसपादद्वादशाङ्गुल: । शिर:प्रान्तौ द्वयगुलौ । मुखरन्ध्रमगुलप्रमाणम् । तारादीन्यष्ट रन्ध्राणि अर्धागुलानि यवद्वयमितानि । उमापतित्रिपुरुषयोः एकैकागुलवर्धितो दण्डः । अपरं लक्ष्म तु एकवीरवत् । चतुर्मुख इति । चतुर्थाश Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy