SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ XV पुटाकाः ३९०, ३९१ शृङ्गम् . सुषिरवाद्यस्योपसंहारः . (३) आनद्धवाद्यानि ३९२-४८८ विभागपूर्वकं पटहलक्षणम् , तत्र मार्गपटहः ३९२, ३९३ देशीपटहः . . ३९४ पटहस्य वर्णाः __३९४, ३९५ पटहोद्भवानां हस्तपाटानां स्वरूपनिरूपणम् . ३९६-३९८ तत्र मतान्तरेण पाटभेदकथनम् . ३९८, ३९९ नागबन्धादीनां पञ्चत्रिंशद्धस्तपाटानां स्वरूपनिरूपणम् ४००-४०२ नन्दिकेश्वरप्रोक्ता हस्तपाटाः . ४०३ एकविंशतिहस्तपाटा: . ४०४-४०८ होडुक्कपाटा: ४०९-४१३ अपाटा: . ४१३-४१५ अलगपाटस्य भेदः ४१५, ४१६ चित्रपाटस्य भेदः . • ४१६ पञ्चसञ्चलक्षणम् ४१६, ४१७ पटहादीनां जातिसाधारणवाद्यानामुद्देश: ४१७-४२२ तत्र बोलावणी . ४१९ चल्लावणी . . . . ४२० उडुवः . कुचुम्बिणी . . . . ४२०, ४२१ चारुश्रवणिका अलग्नः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy