SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १९० संगीतरत्नाकरः त्रियोगोऽयमधः षष्ठयुक्तः स्यात्परपङ्क्तिषु ॥ ३५५ ॥ प्लुतो ज्ञेयो गुरुस्थाने शेषं तु गुरुमेरुवत् । इति प्लुतमेरुः . इति प्लुतमेरुकोष्ठकम् तदभावात् ' संख्या सर्वाङ्कसंगतेः' इत्येतत्सर्वमनुसंधेयम् । तेनाध:पङ्क्तौ प्रथमकोष्ठ एकाई लिखेत् । द्वितीय द्वयकं लिखेत् । तृतीयोपान्त्ययोर्द्वयकै. काङ्कयोर्योगं व्यकं लिखेत् । चतुर्थेऽन्त्योपान्त्ययोद्वर्यङ्कयोस्तुर्याभावे तृतीयस्यैकाङ्कस्य च संयोगं षडकं लिखेत् । पञ्चमेऽन्त्योपान्त्यतुर्याणां षट्व्येकाकाणां योगं दशाङ्क लिखेत् । षष्ठकोष्ठेऽन्त्योपान्त्यतुर्याणां दशषड्व्यङ्कानां योगमष्टादशाकं लिखेत् । सप्तमेऽप्यन्त्योपान्त्यतुर्याणामष्टादशव्यङ्काणां योगमेकत्रिंशदकं लिखेत् । द्वितीयस्यां परपङ्क्तौ द्वितीयकोठेऽन्त्यस्यैकाङ्कस्य षष्ठाधस्तनस्यकाङ्कस्यैव योगं द्वयकं लिखे । अत्र ज्ञेयमाह-प्लुतो ज्ञेयो गुरुस्थान इति । प्लुतहीनादुपक्रम्येत्याग्रुहनीयम् । तेनात्र द्रुतप्लुतप्रस्तारे तावत्प्लुतमेरौ सप्तम्यामूर्ध्वपङ्क्तेरध:क्रमात्प्रथमकोष्ठस्थेनैकोत्तरत्रयस्त्रिंशदकेन प्लुतहीना भेदा ज्ञेयाः । द्वितीयकोष्ठस्थेन दशाङ्केन एकगुरवो भेदा ज्ञेयाः । द्वितीयकोष्ठस्थेन द्वयकेनैकप्लुतौ भेदौ ज्ञेयौ । एवं सर्वत्र प्रस्तारेषु द्रष्टव्यम् ॥ ३५५, ३५६- ॥ इति प्लुतमेरुः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy