SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १८६ संगीतरत्नाकर: सर्वलान्ताः क्रमाज्ज्ञेयाः संख्या सर्वाङ्कसंगतेः । इति लघुमेरुः १ १ १ १ २ २ १ 3 १ ३ २ ४ ३ ४ ३ ५ १ ७ ५ ६ ४ १० १२ ७ ७ १ १० १८ २१ १० ५ २० ३३ ३४ १४ ८ ९ १ १५ २९ ६१ ५५ २१ १० इति लघुमेरुकोष्ठकम् ; द्विलघव: ; एवमेकोत्तरवृद्धलाः सन्तो ज्ञेयाः । सर्वलान्ता इति । अन्त्यकोष्ठाङ्केन सर्वलघवो भेदा ज्ञेया इति प्रकृते द्रुतप्लुत प्रस्तारे सप्तम्या ऊर्ध्वपङ्क्तेरधः कोष्ठम्थेन सप्ताङ्केन लघुहीना भेदा ज्ञेयाः ; द्वितीयकोष्ठस्थेन द्वादशाङ्केनैकलघवो भेदा ज्ञेया:; तृतीयकोष्ठस्थेन दशाङ्केन द्विलघवो भेदा ज्ञेयाः; अन्त्य काष्ठस्थेन चतुरङ्केण सर्वलघवो भेदा ज्ञेया इति सर्वत्र द्रष्टव्यम् । ज्ञेयान्तरमप्याह — संख्या सर्वाङ्कसंगतेरिति ॥३५०, ३५० ॥ इति लघुमेरुः (सु०) लघुमेरोर्ज्ञेयं कथयति — कोष्ठाङ्गैरिति । ऊर्ध्वपङ्क्तिगैः ; ऊर्ध्वपङ्क्तिस्थितैः, कोष्ठाकैः ; अधः कोष्टमारभ्य, द्रुतादयो भेदा ज्ञेयाः । अन्तेषु सर्वलघ्वन्ताः सर्वाङ्गमेलनात्संख्यापरिज्ञानं चानुषङ्गात्सिध्यति ॥ ३५०,३५०-॥ इति लघुमेरु : Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy