SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ पचमस्तालाध्यायः पश्चभिलघुभिगौरी ।।।।। इति गौरी (११४) द्वौ गुरू द्वौ लघुप्लुतौ ।। ३०८ ॥ ताले सरस्वतीकण्ठाभरणे शाङ्गिसंमतौ। 55।। • • इति सरखतीकण्ठाभरण: (११५) भमताले चतुर्बिन्दुनेगणश्च विरामवान् ।। ३०९ ।। ....।।। इति भमताल: (११६) ताले राजमृगाङ्के तु द्रुतौ लघुरथो गुरुः । ___ . . । इति राजमृगाङ्कः (११७) गुरुलघुतस्ताले राजमार्तण्डसंज्ञके ।। ३१० ॥ 5। • इति राजमार्तण्ड: (११८) निःशङ्कसंज्ञके ताले लगुरू पगुरू गलौ। 155SSSS । इति निःशङ्कः (११९) शाह्नदेवे द्रुतद्वन्द्वं गप्लुतौ गद्वयं लघुः ॥ ३११ ॥ . . 53 55 । इति शाङ्गदेवः (१२०) इति विंशत्युत्तरं देशीतालाः (सु०) पञ्चभिलघुभिः (।।।।1) गौरी (११४) गुरुद्वयम् , लघुद्वयम् , द्रुतद्वयम् (SS || • • ) सरस्वतीकण्ठाभरणः (११५) चतुर्बिन्दुः; द्रुतचतुष्टयम् , विरामान्त नगणश्च ( ० ०००।) भग्नताल: (११६) द्रुतद्वयम् , लघुः, अन्तरं गुरुश्च ( ० 0 1 5) राजमृगाङ्कः (११७) एको गुरुः, एको लघुः, द्रुतश्च (5। • ) राजमार्तण्ड: (११८) लगुरू ; लघुगुरू, पगुरू ; प्लुतगुरू, गुरुद्वयम् , लघुश्च (ISSSSSSI) नि:शङ्क: (११९) द्रुतद्वन्द्वम् , गुरुः, प्लुतः, गद्वयं ; गुरुद्वयम् , लघुश्च ( ० ० 53551 ) शार्ङ्गदेवः (१२०)॥ २६१-३११ ।। इति विंशत्युत्तरं देशीतालाः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy