SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १५२ संगीतरत्नाकरः कन्दुको लौ च सगणः IIII इति कन्दुक: (१६) द्रुतेन त्वेकतालिका ॥ २९० ।। • इत्ये कताली (६७) कुमुदो लाद् द्रुतौ लौ गश्च [..|| इति कुदः (६८) अन्येषां लश्चतुर्दुती। अन्ते गुरुश्च कुमुदः |....5 इति वा कुमुदः । चतुस्तालो गुरोः परे ॥ २९१ ।। त्रयो द्रुताः 5• • • इति चनुस्ताल: (६९) डोम्बुली तु दिलघुः स्याद्विरामवत् । fi इति डोम्बुली (७०) अभङ्गो लप्लुतौ . 13 इत्यभन्नः (१) रायवङ्कोलो रगणाद् द्रुतौ ॥ २९२ ॥ SIS • • इति रायवकोल: (७२) (सु०) लौ; द्वौ लघु , सगणश्च ; लघुद्वयं गुरुश्च (ITTISS ) कन्दुकः (६६) द्रुतेन तु, एकेन द्रुतेन (0) एकतालिका (६७) लात, लघोरनन्तरं द्रुतौ, द्रुतद्वयं, लौ लघुद्वयं गुरुश्च (1 • • || 5 ) कुमुदः (६८) अन्येषां तु मते-एको लघु:, चत्वारो द्रुता: गुरुश्च (1 . . . . 5) इति वा कुमुदः । गुरोरनन्तरं चत्वारो द्रुता: (5 ० ० ० ० ) चतुस्ताल: (६९) विगमयुक्तलघुद्वयेन (ii) डोम्बुली (७०) लघुः, प्लुश्च (15) अभङ्गः (७१) रगणात, रगणो गुरुलघुगुरवः, ततोऽनन्तरं द्रुतद्वयम् (SIS • . ) रायवकोल: (७२)। Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy