SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ viii . ग्रहादीनां लक्षणम् . . प्रकरणाख्यगीतप्रकरणम् . तत्र मद्रकादिगीतानामुद्देश: एककलमद्रकम् द्विकलमद्रकम् चतुष्कलमद्रकम् अपरान्तकस्य विभाग: . तत्रैककलमपरान्तकम् . द्विकलमपरान्तकम् . चतुष्कलमपरान्तकम् . विभागपूर्वकमुल्लोप्यकस्य लक्षणम् प्रकरीलक्षणम् ओवेणकम् . रोविन्दकम् . उत्तरम्. . छन्दकस्य लक्षणम् आसारितानामुद्देशः तत्र कनिष्ठासारितम् . लयान्तरासारितम् . मध्यमासारितम् ज्येष्ठासारितम् आसारितानामुपोहनानि . उपोहनेश्वक्षरसंख्यानियमः विभागपूर्वकं कण्डिकावर्धमानस्य लक्षणम् आसारिताभासानां लक्षणम् पुटाकाः २७, २८ २९-१३३ ३०, ३१ ३२-३७ ३८, ३९ ४०-४४ ४५, ४६ ४७-५३ ५३-६९ ६०-६५ ६६-८१ ८२-५७ ८७-९५ ९६-१०१ १०२-१०४ १०४-१०६ १०६-११४ . १०७ . १०८ . १०९ ११०, १११ ११२, ११३ ११४-११९ १२०-१२६ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy