SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पश्चमस्तालाध्यायः १४९ ..।।। इति मकरन्दः (४७) लपी गलौ प्लुनः कीर्तिः 1351 इति कीर्तिताल: (४८) श्रीकीर्तिद्वौँ गुरू लघू ।। २८२ ॥ 55।। इति श्रीकीर्तिः (४९) लौ द्रुतौ प्रतिताल: स्यात् ।। . ० इति प्रतिताल: (५०) विजय: पगपा लघुः। 35। इति विजयः (५१) गुर्वोर्मध्ये तु चत्वारो बिन्दवो विन्दुमालिनि ।। २८३ ॥ 5.००.5 इति विन्दुमाली (५२) समो लौ दो विरामान्तौ || इति समः (५३) लघुदी पश्च नन्दनः। ।..ऽ इति नन्दन: (५४) गुरुद्रुतप्लुताः प्रोक्ता मण्ठिका 5.5 इति मण्ठिका । गुरुत्रयं च ( II SSS) विजयानन्दः (४४) विरामान्तौ द्वौ द्रुतौ (6) क्रीडातालः, अयमेव चण्डनिःसारुकश्च (४५) रगणात् ; रगणः, गुरुलघुर्गुरुश्च, तस्मात् लघुर्गुरुश्च ( S IS IS) जयश्री: (४६) दौ; द्रुतद्वयम् , लौ; लघुद्वयम् , पुनरेको लघुश्च ( . . | | | ) मकरन्दः (४७) लपौ; लघुप्लुतो, गलौ; गुरुलघू , पुन: प्लुतश्च (15513) कीर्तिताल: (४८)। (सु०) गुरुद्वयं, लघुद्वयं च ( 55 II ) श्रीकीर्तिः (४९) लौ ; लघुद्वयम् , द्रुतौ ; द्रुतद्वयम् ( || . . ) प्रतितालः (५०) पगपाः ; प्लुतगुरुप्लुताः, लघुश्च (351) विजयः (५१) गुर्वोर्मध्ये चत्वारो बिन्दवः ( 5 . . . . 5) बिन्दुमाली (५२) लौ : लघुद्वयं, विरामान्तौ द्वौ द्रुतौ ।।। :) समताल: Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy