SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ रङ्गश्चतुर्हुती ग ००० .00 पवमस्तालाध्यायः • 5 इति रङ्गः (१३) श्रीरङ्गः सगणो लपौ ॥ २६५ ॥ ।।S | डे इति श्रीरङ्गः (१४) विरामान्तद्रुतद्वन्द्वान्यष्टौ लघु च चच्चरी । ० प्रत्यङ्गो मगणो लौ द्वौ ? C ० C ० SS S || इति प्रत्यङ्गः (१६) ० । इति यतिलग्न: (१७) | इति चचरी (१५) यतिलग्नो द्रुतो लघुः || २६६ ॥ गजलीलो विरामान्तमुक्तं लघुचतुष्टयम् । ।।। इति गजलीलः (१८) हंसलीले विरामान्तं लघुद्वयमुदाहृतम् || २६७ ॥ इति हंसलील : (१९) ३ ताल: (२) द्रुतादनन्तरं द्वौ द्रुतौ विरामान्तौ ( ०० : ) तृतीयताल: (३) द्वौ लघू, एको द्रुत: ( । । • ) चतुर्थताल: (४) द्रुतद्वयम् ( ० ० ) पञ्चम: (५) तौ द्वौ गुरू, को लघुः (SI) निःशङ्कलील: (६) । (सु०) दर्पणे द्रुतद्वयं गुरुश्च ( 5 ) दर्पण: (७) गुरुत्रयं, एको लघुः, एकः प्लुतः, पुनरेको लघुः, एको गुरुः, पुनरेकः प्लुतश्च ( SSS 18150 ) सिंहविक्रम: (८) लघुद्वयं गुरुद्वयं च ( 11SS ) रतिलील: (९) लघुरादावन्ते च यस्य एवंविधं द्रुतत्रयम् ( 1०० ) सिंहलील: (१०) द्रुतद्वयं, यगणश्च ( • IS S ) कंदर्पताल: ( ११ ) तस्यैव ; कंदर्पतालस्यैव परिक्रम इति नामान्तरम् । एको लघुः, द्रुतद्वयम्, अन्ते गुरुश्च ( 1 . •S ) वीरविक्रमः (१२) । ० ०० (सु० ) चत्वारो द्रुताः, गुरुश्च ( ० S ) रङ्गताल: (१३) सगण:, लघुद्वयं गुरुः, तत एको लघुः एकः प्लुतश्च (115। 3 ) श्रीरङ्गताल: (१४) " Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy