SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२६ संगीतरत्नाकरः SS SS SS SS SS SS SS SS SSS आनिविश आनिविता निविप्र आनिविसं विशनिता SSS S SS SS SSSSS शनिसं शनितानि शतापनिस । इति वर्धमानाभासं मध्यमासारितम् ।। शआनिविश आनिविता आशविप आनिविसं आनिविश SS SS SS SS SS SS SS SS SS SS SS SS आनिविता आशविष आनिविसं आनिविश आनिविता आशविप आनिविस निनिता पनि नितानि शानिर्स । इति वर्धमानाभासं ज्येष्ठासारितम् ॥ इति चतुष्पञ्चाशद्भेदानि वर्धमानानि आनिविश आनिविप्र आनिविसमिति लिखेत् । इति वर्धमानाभासं कनिष्ठासारितम् । ततोऽपि सप्तदश गुरून् लिखित्वा तदधः, शनिशनिता शप्रनिसं शनिताश तापनिसमिति लिखेत । इति वर्धमानाभासं लयान्तरम् । ततस्त्रयस्त्रिंशद्गुरून् लिखित्वा तदधः, आनिविश आनिविता आनिविप्र आनिविसं निशनिता शप्रनिसं शनितानि शताप्रनिसमिति लिखेत् । इति वर्धमानाभासं मध्यमासारितम् । ततः पञ्चषष्टिगुरून् लिखित्वा तदधः, शआनिविश आनिविता आशविप्र आनिविसं आनिविश आनिविता आशविप्र आनिविसं आनिविश आनिविता आशविप्र आनिविसं निशनिता शप्रनिश नितानि शताप्रनिसमित्येतान् वर्णान् लिखेत् ।। इति वर्धमानासान्तिं ज्येष्ठासारितम् इति चतुष्पञ्चाशद्भेदानि वर्धमानानि Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy