SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ पथमस्तालाध्यायः १०३ अस्य प्रस्तारो यथा SS SS SS SS SS SS SS SS आनिविश आनिविता आशविता आनिविसं ॥ मात्रा. १॥ निप्राश निता निशता प्रतिर्स ॥ शाखा ॥ संता शत शता ॥ इति शीर्षकम् । ततः शाखेव प्रतिशाखा । शाखा प्रतिशाखान्तरयोरपि शीर्षकमित्यन्ये । ततः कोऽप्येकोऽन्तः ; अन्तर्हितं वा ।। इत्युत्तरम् विद्यत इति पक्षान्तरम् । शाखायां गीताङ्गानि षडादिद्वादशपर्यन्तमुक्तानि । आकारवर्ज शरीरवदिति । शरीर आकारयुक्तानि विविधादीनि गीताङ्गानि प्रयुक्तानि । अत्र त्वाकारं मुक्त्वा तानि तद्वत्प्रयोज्यानि ॥ १७५-१७७- ॥ __(सु०) उत्तरं लक्षयति-चतुष्कलेति । उत्तरे गीतके उल्लोप्यकवत् आदौ मात्राः कर्तव्याः । ततः द्विकले पितापुत्रके कार्या । प्रतिशाखापि शाखासमैव । किं तु सा अन्यैः पदैः उपनिबन्धनीया। तयोः शाखाप्रतिशाखयोः मध्ये शीर्षकं गेयम् । मध्यान्तयोर्वा । एककले उत्तरे गीतेषु भिन्नगीतेन अन्तेन शीर्षकं कर्तव्यम् । ततः शीर्षकादनन्तरं यः कश्चन अन्ते युग्मः, अयुग्मः, मिश्रो वा । स च कर्तव्यो न वेति वा विकल्पः । शाखायामाकारवर्ज वा । निःशरीरवत् गीताङ्गानि योजनीयानि ॥ १७५-१७७- ॥ इत्युत्तरम् ___ (क०) अस्य; उत्तरस्य प्रस्तारो यथा---प्रथमं षोडश गुरून् स चतुप्कलपाद विभागं लिखित्वा, तदधः चतुष्कलोल्लोप्यकमात्रावत् आनिविशान् , आनिवितान् , आशवितान् , आनिविसमित्येतान् लिखेत् । इति मात्रा । ततो द्विकलोतरेण शाखा लिखेत् । इति शाखा । ततो यथाक्षरेणोत्तरेण शीर्षकं लिखेत् । इति शीर्षकम् । ततः शाखेव प्रतिशाग्वा लेख Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy