SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः अथ मिश्रान्तस्य षड्भेदाः। तत्र युग्मस्थितपत्तायुग्ममहाजनिकमिश्रान्तान्तमुल्लोप्यकं यथा SS SS SS SS SS SS SS SS SSS चतुष्कलमात्रा-आनिविश आनिविता आशविता आनिविसं निविश SSSSSSS निविता निशता शतासं । इति चैहायसम् । SSSSSSSSSSSSSS युग्मस्थितप्रवृत्ते युग्मस्य महाजनिकम्-निशनिता शनिसं निश ताश निसं। अथ युग्मस्थितमवृत्ते युग्ममहाजनिकमिश्रान्तान्तमुल्लोप्यकं यथा निशता शनिस निशनि ताश प्रनिस । इत्ययुग्मप्रवृत्ते युग्मस्य महाजनिकम् । अथायुग्मस्थितायुग्मप्रवृत्तमहाजनिकमिश्रान्तमुल्लोप्यकं यथाचतुष्कलमात्रा-आनि विश आनि विना आश विता आनि विर्स । S SS SS SS SS SS SS SS SS SS वैहायसम-निविश निविता निशता शतासं । निश निता शप SS SS SS SS SSS şi निसं। संता शता शता। निशता निसं । युग्मस्य स्थितमयुग्मस्य प्रवृत्तमहाजनिकमिति । युग्मप्रवृत्तकं यथा-महाजनिकमिश्रान्तान्तमुल्लोप्यकं यथाचतुष्कलमात्रा-आनि विश आनि विता आश विता आनि विसं । ...... SSSSSSSSSSSSSS SSSSSSSSSSSSSSSSSS वैहायसम-निविश निविता निशता शतासं । निशता प्रनिसं । SS SS SS SS SS SS SS SS. निश शता शता शसं निश निता शप निसं । इत्ययुग्मस्थितयुग्मस्य प्रवृत्तमहाजनिके । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy